Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पठितेषुबुद्धिकेषुनसमुच्चयनियमइतिवाच्यम् एवमक्षाणांतदीशानांचशुभसंबंधेनिरोधमात्रंपापसंबंधाच्छंखलाप्रहारा दयः ऋक्षाणांदिहादशादिहिकानांपूर्वोक्तरीत्याशुभसंबंधेसतिहितीयहादशयोरित्यादिदिकयोरेन्यतरयोगघटकतया शासंबंधश्चेनिरोधमात्रम् नतुपीडापापसंबंधात्केवलपापसंबंधाच्छंखलादयोभवंति दिद्दादशादिषुशुभसंबंधाभावेपि दादशेशादिषशभसंबंधेसतिनिरोधमात्रपापसंबंधेतशंखलादयोभवंतीत्यर्थः ४२ अथनेत्रभंगयोगमाह शुकालग्ना द्रोणपदस्थः पंचमराश्यारूढस्थोराहुः सूर्यदृष्टश्चेनेत्रनाशकरःस्यात् ४३ स्वादात्मकारकाच्चतुर्थगयोः शुक्रचंद्रयोः ।
शुक्रागौणपदस्थोराहुःसूर्यदृष्टोनेत्रहा ४३ स्वदारगयोःशुक्रचंद्रयोरातोघराजचिन्हा .. निच ४४ उपपदंपदंपित्रनुचरात् १ सतोःआतोयवायविशेषोराजचिन्हानिपताकादीनिचस्युः ४४ ||
जैमिनिसूत्रव्याख्यायांसबोधिन्यांप्रथमाध्यायस्यतृतीयपादः ॥३॥ अथोपपदादिकमवलंब्यफलमादिशति तत्रादावुपपदंलक्षयति लग्नानुचरात्पदंलग्नात्हादशस्यराशेर्यत्पदंतदुपपदमित्यर्थः ननुपित्रनुचरपदेनहादशस्यबोधःक थमितिचेत् उच्यते पितृलग्नमनुचरंद्वितीययस्यतिव्युत्पत्याग्रहाणयनुपित्रनुचरादितिपाठस्वीकृत्याखंडात्सप्तसं ख्यालाभात्सप्तमात्पदमुपपदमितिपंथैरुक्तम् तदयुक्तम् एवंचेल्लाघवात् उपपदंपदलाभादितिसूत्रप्रणीतस्यादित्यलम् ।
For Private and Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85