Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandit
दुक्तंवृद्धः चंद्राकर्विकविश्चंद्रपश्यत्यपितृप्तीयगे शुक्राचंद्रेततःशुक्रेतृतीयैवाहनार्थवान् २८ शुक्रादिषुमिथोदृष्टिमत्सु परस्परंतृतीयस्थेषुवावितानादिराजचिन्हवंतोभवंति २९ आत्मकारकाद्राश्यादिनाद्वितीयचतुर्थपंचमभावतुल्येषु शुभपहेषुराजानोभवति एवंचतत्तत्कारकवशात्तेषांतेषामपिफलमह्यं तस्मात्पुत्रादिकारकेष्वपिराजयोगबलपुत्रादी नामपिराजत्वंवाच्यम् ३०आत्मकारकात्तृतीयषष्ठभावसमयोःपापयोश्चराजानोभवंति कारकेनिरुक्तंयोगद्दयंलग्न
शुक्रकुजकेतुषुवैतानिकाः २९ स्वभाग्यदारमातृभावसमेषुशुभेपुराजानः ३० कर्म दासयोःपापयोश्च ३१ पितृलाभाधिपाच्चैवं ३२ मिश्रेसमाः ३३ दारिद्राविपरीते ३४
सप्तमाधिपयोरतिदिशति ३१लग्नाधिपात्सप्तमाधिपाच्चैवंदितीयचतुर्थपंचमभावसमयेषुशुभेषुतृतीयषष्ठभावसमयोः पापयोश्चराजानइत्यर्थः नचारूढाधिकारात्पितपदेनारूढोग्राह्यइतिवाच्यं जन्मेतिसत्रात्सूत्रकारेणकचित्कारकारक चिजन्मलग्नादुक्तत्वात पितशब्देनास्मिन्ग्रथेप्रायोलग्नस्यैवग्रहणाचेतियदितत्रपापः शुभस्थानेशुभःपापस्थानेतत्रफ लमाह ३२ योगद्दयेशुभपापमिश्रणेसतिसमा:राजसमाइत्यर्थः ३३ शुभस्थानेपापाएवपापस्थानेशुभाएवतर्हि
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85