Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कर्केस्वांशेजलभयंकुष्टरोगोभवति ५ सिंहांशश्चेत्श्वापदानिशुनकादयोदुःखदाभवंति ६ कन्याकारकांशश्चेन्म त्युवन्मिथुनांशवद्भवति अग्निकणश्चअग्निकणेनदुःखदश्चभवति ७ तुलाकारकांशेवाणिज्यवान्स्यात् ८ अत्रवृश्चि | कांशेजलसर्पादयोदुःखदाभवंति मातुस्तन्यंदुग्धंचशुष्यति ९ धनुषिकारकांशेवाहनादुलप्रदेशाच्चक्रमात्किचिदस्तुसं लग्नतयापतनंभवति नझटितीत्यर्थः १० मकरेकारकांशेजलचरामत्स्यादयः खेचराःपक्षिण: खेटायहाएतेफलदाभवं दूरेजलकुष्टादिः ५ शेषाःश्वापदानि ६ मृत्युवज्जायाग्निकणश्च ७ लाभेवाणिज्यं ८ अत्रजलसरीसृपास्तन्यहानिश्च ९ समेवाहनादुच्चाच्चक्रमात्पतनं १० जलचरखेचर खेटकंडूदुष्टग्रंथयश्वरिष्फे ११ तडागादयोधर्मे १२ उच्चेधर्मनित्यताकैवल्यंच १३ ति कंडुदुष्ट ग्रंथिरोगाश्चभवंति दुष्टयंथिगंडादिकं ११ कुंभेकारकांशेतडागादयः तडागवापीकूपादिकर्तारोभवंति १२ मीनेकारकांशेधर्मनिस्यत्वंकैवल्यमुक्तिश्चभवति कारकस्यांशादिगुणैः फलवृद्धैःसंगहीतंशुभराशौशुभांशेवाकारका शेधनवान्भवेत् तदंशकेंद्रेषुशुभेराजानूनंप्रजायते कारकेशुभराश्यशेलग्नांशस्थेशुभग्रहे उपग्रहस्यपाश्चात्तेस्वोच्चस्वक्ष शुभक्षगे पापदग्योगरहितेकैवल्यंतस्यनिर्दिशेत् मिश्रेमिश्रंविजानीयाहिपरीतेविपर्ययः तदंशकेंद्रेषुकारकाश्रितांश For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85