Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|ऽधिकाभ्यांशुक्रभौमदृष्टियोगाभ्यां मरणपर्यंतंपारदारिकोभवति ५३ कारकांशान्नव मे केतोर्दृष्टियोगाभ्यांप्रतिबन्धः | आमरणंपारदारिकत्वस्यनिवृत्तिर्भवति ५४ नवमस्थितेनवमद्रष्ट्रावागुरुणास्त्रीलोलः ५५ नवमस्थेनन व मद्रष्ट्रावाराहु |णापरस्त्रीसंगनिवृत्तिर्द्रव्यनाशः स्यात् ५६ अथकारकांशात्सप्तफलमाह अत्रदृक्पदंनिवृत्तं नवमप्रकरणस्य समाप्तत्वा त् कारकांशात्सप्तमे चंद्रगुर्वोर्योगे सति स्त्री सुंदरीभवति ५७ सप्तमेराहुयोगेविधवा स्त्रीगृहेभवति ५८ स्पष्टं ५९ अल दृग्योगाभ्यामधिकाभ्यामामरणं ५३ केतुनाप्रतिबन्धः ५४ गुरुणा स्त्रैणः ५५ राहुणार्थनिवृत्तिः ५६ लाभेचन्द्रगुरुभ्यांसुंदरी ५७ राहुणाविधवा ५८ शनिनाव योधिकारोगिणीतपस्विनीवा ५९ कुजेनविकलांगी ६० रविणास्वकुलेगुप्ताच
६१ बुधेनकलावती ६२ चापेचंद्रेणानावृत्तेदेशे ६३ कर्मणिपापेशूरः ६४ क्षणांगीत्यर्थः ६० सप्तमेरवियोगेस्वकुले भर्तृकुले गुप्तारक्षितास्थितास्यादामरणंनतुस्वातंत्र्येणेतस्ततोऽटनशीलाचका राहिकलांगीच ६१ गीतवाद्यादिषुकुशला ६२ कारकांशाच्चतुर्थेचंद्रे सति पूर्वोक्तयोगेषुसत्सु अनाच्छादितेदेशेप्रो कस्त्रीप्रथम संगइत्यर्थः कारकांशात्सप्तमेधनुषिचंद्रेइतिवार्थः ६३ कारकांशा तृतीयफलमाह कारकांशा तृतीयेपापेस
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85