Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsul Gyanmandir
000000
॥१२॥
तिशूरःस्यात् ६४ तृतीयेशुभेकातर:तृतीयषष्ठयोःफलमाह ६५ कारकांशात्तृतीयषष्ठयोईयोरपिसपापत्वेकृषीवल: टी. नी. स्यात् ६६ नवमेगुरौविशेषेणषीवल: अथकारकांशाहादशेफलमाह ६७ हादशेशुभेसतिशुभलोकप्राप्तिः ६८ कारकांशेशुभेसतिमुक्तिरित्यर्थः अथवाकारकांशातहादशेकेतौसतिमुक्तिरितिवार्थः ६९ कारकांशेमेषेधनुषिवातत्र शुभसेतिविशेषेणमुक्तिःसायुज्यमुक्तिरित्यर्थः अथवामेषेधनुषिवाहादशेकेतौसतिसायुज्यमुक्तिरितिवस्तुतस्तुशुभापेक्ष ।
शुभेकातरः ६५ मृत्युचिंतयोःपापेकर्षकः६६ समेगुरौविशेषेण ६७ उच्चेभुमेशुभलोकः ६८ केतोकैवल्यं ६९ क्रियचापयोर्विशेषेण ७० पापैरन्यथा ७१ रविकेतुभ्यांशिवे
अक्तः ७२ चंद्रेणगौय्याँ ७३ शुक्रेणलक्ष्भ्यां ७४ कुजेनस्कंदे ७५ याकेतोः सायुज्यमुक्तिदातृत्वायोग्यत्वात्प्रथमव्याख्यैवसमुचितेतिबोध्यं नचसूत्रकारेणकेतोः शुभत्वमुक्तकेतोश्वेच्छु भत्वस्यात्तर्हिचरदशायामत्रशुभ:केतुरितिवक्ष्यमाणसूत्रोत्तरदशायामेवशुभाकेतुरन्यत्रनेत्यर्थोवगम्यतइति ७० कार कांशातहादशेकारकांशेचपापयोगेननशुभलोकोनमुक्तिरित्यर्थः ७१ अमात्यदासेचैवमितिपर्यंतंकेतावितिपदमनुवर्त तेकारकांशेरविकेतुभ्यांमिलिताभ्यांस्थिताभ्यांशिवभक्तिर्भवति अग्रेप्येवमेवयोजना ७२ एवंस्पष्टम् ७३ ७४ ७५
॥१२॥
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85