Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.सू. रशुभदृष्टत्वंकथंज्ञातामेतिचेत् बुधदृष्टिफलस्योक्तत्वादेव ४० कारकांशदशमेरवौसतिखेटांतरादृष्टेगरुमात्रदृष्टगोर इक्षकोभवति कारकांशाच्चतुर्थफलमाह ४१ कारकांशाच्चतुर्थेशेचन्द्रशुक्रदृष्टियोगाभ्यांप्रासादवान्भवति ४२ का रकांशाच्चतुर्थस्थिते उच्चराशिगतग्रहेपिप्रासादवान्भवति ४३ कारकांशाच्चतुर्थस्थितेराहुशनिभ्यांशिलांनिर्मितंगृहंभ वति ४४ इदंसूत्रत्रयंराहुशनिभ्यामितिसूत्रेणैवकृतव्याख्यानम् अथकारकांशानवमांशफलमाह ४५ ४६ ४७ रवौगुरुमात्रदृष्टेगोपालः ४१ दारेचन्द्रशुक्रदृग्योगात्प्रासादः ४२ उच्चग्रहेपि ४३ राहुशनिश्यांशिलागृहं ४४ कुजकेतुभ्यामष्टकम् ४५गुरुणादारवं ४६ तारणंरविणा ४७ समेशुभदृग्योगादर्मनित्यःसत्यवादीगुरुभक्तश्च ४८ अन्यथापापैः ४९ शनिरा हुभ्यांगुरुद्रोहः ५० गुरुरविश्यांगुरावविश्वासः ५१ तत्रभृग्वंगारकवर्गेपारदारिकः ५२ कारकांशान्नवमेशुभदृष्टियोगाभ्यांधर्मनिरतत्वादिमान्भवति ४८ नवमेपापदृष्टियोगाभ्यांधर्मनित्यत्वादिरहितोभव ति ४९ नवमस्थाभ्यांशनिराहुभ्यांतत्दृष्टुभ्यांवागुरुद्रोहः ५० नवमेगुरुरविदृग्योगाभ्यांगुरावविश्वासोभवति ५१ 18कारकांशानवमेशुकौमान्यतरषड्वर्गसतिपरस्त्रीसक्तःस्यात् ५२ नवमेशुक्रभौमान्यतरषड्वर्गसतिषड्वर्गापेक्षया For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85