Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra 45 सू. ॥१४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | स्पष्टं १११ सूत्रं स्पष्टम् ११२ पूर्वोक्तयोगेगुरुदृष्टिगुरुषड्वर्ग संबंधेसतितत्तच्छास्त्रसंप्रदायज्ञोभवति ११३ कारकांशा टी. नी. द्दितीयेपिचंद्रगुर्वादिपूर्वोक्तयोगेन ग्रंथकर्तृत्वादिपूर्वोक्तं फलंस्यादित्यर्थः ११४ कारकांशात्तृतीयेपिपूर्वोक्तग्रहयोगे नग्रंथकर्तृत्वादिफलमूलमित्येके ११५ कारकांशाद्वितीये के तौ पापदृष्टेसति स्तब्धवाककिंचित्संलग्नवचनः किंवाप्र त्युत्तरदानेझटित्य समर्थवाणीकः स्यात् • ११६ स्वीयजन्मलग्नाज्जन्मलग्नारूढाद्दा द्वितीयाष्टमयोराश्योः केवलौपा रविणा वेदांतज्ञोगीज्ञश्च १११ केतुनागणितज्ञः ११२ गुरुसंबंधेन संप्रदायसिद्धिः ११३ भाग्येचैवं ११४ सदाचैवमित्येके ११५ भाग्ये केतौपापदृष्टेःस्तब्धवाक् ११६ स्वपि तृपदाद्भाग्येरोगयोःपापेसाम्येकेमद्रुमः ११७ पौस्तः सग्रहत्वेपिशुभपापान्यतरैकग्रहत्वेनद्दियहव त्वादिनासमसंख्यैौचेत्स्तस्तदा केमद्रुमयोगोभवति ननुस्वशब्देनकारकांश बोधः कथंनउच्यते स्वशब्दकारकांशबोध कश्चेत्पितृपदादितिवाक्या देवतल्ला भेपुनरुपादानं व्यर्थस्यात् स्वशब्दाभावेपितृपदात्कारकांशात्कारकांशारूढादयम अर्थः स्यात् अपेक्षितस्तुजन्मलग्नाग्नारूढादेति स्वशब्देनतुस्वीय लग्ना लग्नारूढाद्देत्यर्थोभवतीति अयमेवार्थः परंपराश्रु तत्वात्प्राचीनैरुकः आरूढाज्जन्मलग्नाद्दापापौत्रीहानिगौयदि केवलौ सग्रहत्वेपिसमसंख्यौ शुभाशुभौ चंद्रदृष्टौ For Private and Personal Use Only 119811

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85