Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्गुप्ताः तदुक्तंवद्धः राशेरभवेद्धोराताश्चतुर्विशतिःस्मृताः मेषादितासांहोराणांपरिवृत्तिद्दयंभवेत् राशिविभागाद्रेष्का हणास्तेचषत्रिंशदीरिताः परिवृत्तित्रयंतेषांमेषादेःक्रमशोभवेत् सप्तांशयास्त्वोजगृहेगणनीयानिजेशत:युग्मराशौतुविज्ञ ॥८॥ या:सप्तमाधिनायकात् नवांशेशाचरेतस्मात्स्थिरतन्नवमादितः उभयेतत्पंचमादेरितिचिंत्यविचक्षणैः हादशांशस्यग णनांतत्तत्क्षेत्रादिनिर्दिशेदिति वस्तुतस्तुराशिप्राधान्यादिलक्षणाएवेतिध्येयम् ३५ इतिश्रीनीलकंठज्योतिविहिरचि तायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यप्रथमःपादः॥१॥ अथात्मकारकाश्रयनवांशमालंब्यफलानिवक्तु अथस्वांशोग्रहाणां १ पंचमूषिकमार्जाराः २ तत्रचतुष्पादः ३ मृत्यौकंडःस्थौल्यंच ४ मुपक्रमते अत्रकारकांशमधिकरोति अथानंतरंग्रहाणांरव्यादीनांमध्येस्वांशः आत्मकारकाश्रितोयोशोनवांशस्त स्मात्फलंविचार्यमित्यर्थः १ कारकाश्रितमेषादिनवांशफलान्याह मेषःकारकांशश्चेन्मूषिकमार्जारादुःखदाःभवंती ति २ वृष:कारकांशश्चेच्चतुष्पादःसुखदाभवंति मूषिकादयोदुःखदाश्चतुष्पादः सुखदाइत्यत्रैकरूपतयार्थोऽपेक्षितःक तस्तुभिन्नरूपेणात्रबीजंकिमुच्यते वृद्धवाक्यमेवबीजंवृद्धवाक्यंतुवृषतौल्यंशकगतेतस्मिन्वाणिज्यवान्भवेत् मेषसिंहां शकगतेब्यान्मूषकदंशनम्३कारकेकार्मुकांशस्थेवाहनात्पतनंभवेदितिमिथुनेकारकांशेकंडूःशरीरस्थौल्यंचभवति । NAKOCKIRONICSPORMACOC0-20-00000000000DROOPolden For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85