Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स. टी.नी. ॥७॥ संग्रहीतमिति० गुलिकोपितथैवयथावर्णदोराशिर्लग्नौजत्वयुग्मत्व देनमेषमीनादिगणनयाजन्मलग्नहोरालग्नपर्यंत संख्यावशतः समानीतस्तथैव भावलग्नमेवजन्मलग्नंविभाव्यभाववर्णदराशिरानेयइतिभावलग्नानयनंवबैरुक्तं सूर्योद यंसमारभ्यधटिकानांतपंचकं प्रयातिजन्मपर्यंतभावलग्नंतथैवच तथासाद्दिघटिकामिताकालाहिलग्नभात् प्रयाति लग्नंतनामहोरालग्नंप्रचक्षतइतिस्पष्टार्थीश्लोकोहोरालग्नस्पष्टीकरणंतुसाईदयघट्याचेत्रिंशदंशालभ्यतेतहिइष्टघट्या किमितित्रैराशिकेनज्ञेयंभावलग्नहोरालग्नंचजन्मलग्नाद्रणनीयमिति होरालग्नानयनेजन्मलग्नेविषमेसतिसूर्यराशितो जन्मलग्नेसमेसतितुजन्मलग्नाद्गणयेत् सूर्योदयमारभ्ययावत्योहोराइष्टकालपर्यंतंजातास्ताःसूर्याल्लग्नाहापरिगणनंयां नग्रहाः ३३ तिमहोरालग्नंज्ञेयमितिप्राचीनाकारिकातोयमर्थोनायातीतिवर्णदराशितःफलमुक्तंवृद्धः पापदृष्टिःपापयोगोवर्णदस्य त्रिकोणके यदिस्यातहितद्राशिपर्यंततस्यजीवनं रुद्रश्लेतथैवायुर्मरणादितिरूप्यते तथैववर्णदस्यापित्रिकोणेपा पसंगमे वर्णदात्सप्तमाद्राशेःकलत्रादिविचिंतयेत् एकादशादग्रजंतुतृतीयात्तुयवीयसंपंचमेनतुजविंद्यान्मातरंतुर्यपंचम पितुस्तुनवमान्मातुःपंचमाहर्णदस्यतु शूलराशिदशायांवैप्रबलायामरिष्टकं वर्णदराशेःपंचमात्प्रबलशूलदशायांमातुर रिष्टंवर्णदराशिनवमात्प्रबलशूल दशायांपितुररिष्टंजानीयादित्यर्थः ३२ अत्रापवादमाह प्रथमपक्षेभावाराशयश्चसव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85