Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ख्याप्रसिद्धैवकिमर्थमिदंसूत्रमितिनचभावराशिग्रहसाधारण्येनबोधःस्यादितिवाच्यं भावराशीनांसंख्याप्राधान्यत्वाद ग्रहाणांतुग्रहवाचकपदप्राधान्यत्वात्साधारण्येनबोधोनस्यात्किमर्थंसर्वत्रेतिसूत्रमित्याशंक्यवर्णपदराशिपरमेतदिति प्रकारांतरेणैतत्सूत्रव्याख्यायते सर्वत्रसवर्णाभावाराशयश्चभावाराशयश्चसवर्णाः वर्णेनवर्णदेनसहिताःसवर्णाभवंतिवर्ण । दापनप्रकारस्त्वित्थंवबैरुक्तः ओजलग्नप्रसूतानांमेषादेर्गणयेत्क्रमात् युग्मलग्नप्रसूतानांमीनादेरपसव्यतःमेषमीनादितो जन्मलग्नांतंगणयेत्सुधीः तथैवहोरालग्नांतंगणयित्वाततःपरं पुंस्त्वेनस्त्रीतयावैतेसजातीयेउ यदिहिसंख्येयोजयीता वैजात्येतवियोजयेत् मेषमीनादितःपश्चाद्योराशिःसतुवर्णदः ओजयुग्मलग्नानुरोधेनयोजनशोधनोत्तरंदादशाधिकेर वि १२ तष्टंकत्वायत्स्थितंतन्मेषमीनादिक्रमव्युत्क्रमगणनयायोराशिर्लभ्यतेसवर्णदराशिरितिबोध्यहोरालग्नभयोर्ने या दुर्बलाहर्णदादशायत्संख्योवर्णदोलनात्तत्तत्संख्याक्रमेणतुक्रमव्युत्क्रमभेदेनदशास्यात्पुरुषस्त्रियोःलग्नाद्यत्संख्या का कोवर्णदराशिस्तत्तत्संख्याक्रमतः ओजयुग्मलग्नानुरोधेनप्रथमप्रवृत्तक्रमव्युत्क्रममर्यादयातत्तद्राशीनांदशास्यादिति ।। यश्रानाथांताइतिसूत्रेस्वस्वराशेर्नाथांतंवर्षान्यानीतानि तथात्रलग्नादेवस्ववर्णदपर्यतंवर्षाण्यानेयानीतिमेषमीनादितः पूर्वोक्तरीत्याधनभावादितत्तद्भावांतगणनांविधायपूर्ववत्करणे तत्तद्भाववर्णदशराशयोभवंतीतिसर्वत्रेतिपदेनसूचित नचवर्णदानयनंवर्णददशानयनंचसूत्रार्थान्नयातीतिवाच्यंसिद्धमन्यदितिसूत्रादन्यर्षिशास्त्रप्रसिद्धत्वादवनोक्तंप्राचीन:
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85