Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाश्रयराशिपर्यंतंयासंख्यातामीशाश्रयादग्रेप्रणीयतत्संख्यायस्मिनराशौसमाप्तातद्राशिस्तग्रहस्वामिकराशेःपदस्या दित्यर्थःननुईशाश्रयादग्रेप्रणीयेत्यर्थःकथं उच्यतेयावच्चासावीशश्चयावदीशःयावदीशःआश्रयोयस्यतद्यावदीशाश्रयंपद मितिसमासाल्लब्धइतितदेववद्धरुक्तंलग्नाद्यावतिथेतिष्ठेद्राशौलग्नेश्वर क्रमात ततस्तावतिर्थराशिंजन्मारूढंप्रचक्षतेलग्ना लग्नपतिर्यावद्राशिसंस्थस्ततःपुनः तावानषिभिरारूढःकथितःसर्वशास्त्रतः यदालग्नाधिपोलग्नेसप्तमेवास्थितोयदि आ रूढंलग्नमेवात्रनिर्दिशेत्कालवित्तमः इदंच श्लोकेनलग्नपदनिरुक्तं पदोतराणामप्युपलक्षणंबोध्यं श्लोकाःस्पष्टार्थाः२९]
स्वस्थेदाराः ३० सुतस्थेजन्म ३१ सर्वत्रसवर्णाभावाराशयश्च ३२ अथारूढोदाहरणरूपंसूत्रहयमाह लग्नात्स्वस्थेचतुर्थस्थेलग्नस्वामिनिदाराः सप्तमस्थोराशिलग्नारूढंभवति ३० ल. नात्सतस्थेसप्तमस्थलग्नस्वामिनिजन्मलग्नमारूढंभवतीत्यर्थः यावदीशेतिसूत्रेणैवसिद्धे एतत्सूत्रयमुदाहरणहारास्प |ष्टार्थपठितमिति यत्तु आयैःस्वस्थेदाराविचारणीयाःसुतस्थेभ्रातृजन्मविचार्यमित्युक्तंतदसंगतमेवप्रतिभातीति ३१||
अथात्रभावराशिबोधकपदानामन्यशास्त्रतोवलक्षण्यमाशंक्याह भावाराशयश्वसवर्णाः वर्णेनसहिताः सवर्णाः एका ॥६॥ |धिसंख्याबोधकाक्षरगम्या:सर्वत्रग्रंथेननुसिद्धमन्यदितिवक्ष्यमाणत्वात् शिवतांडवादिग्रंथेषुकटपयादिवर्ग:सूचितसं
20050000000AMRO:000000000000XCO
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85