Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CloodbCD000 500000000000000043OCIDCADAINIK
त्तिद्राशीनाथेसतितुद्दादशाब्दाइतिविवेकः तदुक्तंप्राच्यैः तस्मात्तदीशपर्यंतसंख्यामन्नदशांविदुःवर्षहादशकंतत्रनचेदे कविनिर्दिशेत् अस्यार्थः तत्तद्राशीनाथेस्थितेसतिदादशवर्षाणि (असतितुएकाब्दोग्राह्यइति अतएवप्रायेणेतिपदेन नाथांताः समाइत्यस्यापवादःसचितःप्रायेणेत्यनेनैवस्वामिनउच्चत्वनीचत्वाभ्यामेकैकवर्षद्धिन्हासावपिसूचितावेव वृश्चिककुंभयोईिनाथत्वमपिसूचितमेवतदुक्तंवरैः उच्चखेटस्यसद्भावेवर्षमेकंविनिक्षिपेत् तथैवनोच्चखेटस्यवर्षमेकवि शोधयेदितिअत्रवृश्चिककुंभयोर्विशेषोवबैरुक्त:कुजशौरीकेतुराहराजानावलिकुंभयोः कुजसौरीकेतुराहूयुक्तीतत्रस्थिती यदिवर्षदादशकंतत्रनचेदेकंविनिर्दिशेत्अयमर्थ: वृश्चिकस्यकुजकेतुराजानौनतुतयोरेकैकमपिकुंभस्यशनिराइराजानौ नत्वेकैकमपितथाचयोःसत्वेएववर्षदादशकं एकैकसत्वेस्वाम्यावइवोक्तप्रकारेणदशाब्दगणनंकार्यमिति अन्यरा शौतदुभयसत्वेनाथांताइतिरीतिरनसर्तव्यातयोभिन्नभिनराशिगत्वेयएवनाथोबलवांस्तत्संख्याग्राह्या एतदुक्तंवृद्धःदि नाथक्षेत्रयोरत्र निर्णयःकथ्यतेधुना एकःस्वक्षेत्रगोन्यस्तुपरत्रयदिसंस्थितः तदान्यत्रस्थितनाथंपरिगृह्मदशांनयेत् स्वक्षे
मिलितावेवस्वामीनस्त्वेकशस्तथा एकस्यस्वगृहस्थत्वंनहिकार्योपयोगिकं हावप्यन्यसंगौतौचेत्सग्रहोबलवान्भवे हत् ग्रहयोगसमानत्वेचिंत्यराशिबलागलं चरस्थिरदिस्वभावाःक्रमात्स्युर्वलशालिनःराशिसत्वसमानत्वेबहुवर्षोंबली
भवेत् एकस्वोच्चगतस्त्वन्यःपरत्रयदिसंस्थितःग्राहयेदुच्चखेटस्थराशिमन्यंविहायवैनाथांताइतिरीत्यायोबहुवर्षवतीदशां
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85