Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोजयुग्मराशिभेदेनगणनामुपदिशति २४ विषमभेषुमेषमिथुनादिराशिषुप्राचीदत्तिः क्रमगणनास्यात् २५ मे षवषादिरीत्यागणनास्यादितियावत् उत्तरेषुसमराशिषुवृषकर्कादिषुपरावृत्याव्युत्क्रमेणवृषमेषमीनादिक्रमेणगणनाभ वतीत्यर्थः अत्रापवादमाह२६ ओजराशिषुक्कचिन्नक्रमःयुग्मराशिषुक्कचिड्युत्क्रमोनेत्यर्थः कुत्रेत्याकांक्षायांपरंपराश्रु तार्थेनचिरंतनरुक्तंक्रमाइषेवश्चिकेचव्युत्क्रमात्कुंभसिंहयोरितिसूत्रत्रयफलितार्थसंग्रहस्त्वयंमेषादित्रिविज्ञेयं पदमो जपदक्रमात् दशाब्दानयनेकार्यागणनाव्युत्क्रमात्समेप्राचीवृत्तिर्विषमपदेपरावृत्योत्तरेइतिकथंनोक्तमितिचेत् यावदा । प्राचीतिर्विषमभेषु २५ परात्योत्तरेषु २६ नक्कचित् २७ नाथांताःसमाःप्रायेण २८ शाश्रयंपदमृक्षाणामितिवक्तव्यत्वात्संदेहभियानोक्तंतथाचमातृधर्मयोः सामान्यविपरीतमोजकूटयोरितिवक्तव्यत्वा चेति अथतत्तद्राशेर्दशाब्दानयनायावधिदर्शयति २७ अत्रराशीनांनाथाग्रंथांतरोक्ताग्राह्याः अत्रानुक्तत्वात् तथाहिक्षि तिजसितज्ञचंद्ररविसौम्यसितावनिजाः सुरगुरुमंदसौरिगुरव श्चगृहांशकपाइति नाथानामवस्थाननयत्येनचरदशोच्य | तेकत्रचरदशापदेनव्यवहारइतिचेत् जगतस्तस्थुषोरईयोगा.इत्यादीगृहाणअत्रसमाःअब्दानाथांताः तत्तद्राशीनां तत्तद्राशिनाथाश्रितराशिपर्यंतंग्राह्याः इतिएवंचनाथेहितीयेएकाब्दस्तृतीयेहौइतिक्रमेणहादशेनाथेएकादशाब्दाः त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85