Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ४॥ घाताकनीयान्कनिष्ठधाताजननीमाताएतेविचारणीयाइत्यर्थः मातुलादिकारकमाह २० उत्तरतोभौमाग्रिमाहुधा तू मातुलभ्रातभगिन्यादयोबंधवोमातृसजातीयामातृसपत्न्यश्चविचारणीयाः पितामहादिकारकमाह २१ गुरुमुखा देवगुर्वादिभ्यएवक्रमेणपितामहपतिपुत्राइतिजानीयाहिचार्याइत्यर्थः नचैवंचेदग्रिमसूत्रपत्नीपतिःपितरावितिवा च्यं मंदात्पुबइतितृतीयः सूत्रोपादानापेक्षयातथैवसुवचत्वात् उर्वरितत्वग्रिमसूत्रेनिबद्धअन्यथामुखपदव्यर्थमेवस्या मातुलादयोबंधवोमातृसजातीयाइत्युत्तरः२१ पितामहःपतिपुत्रावितिगुरुमुखादेवजा नीयात् २२ पत्नीपितरौश्वशुरौमातामहाइत्यंतेवासिनः २३ मंदोऽज्यायान्ग्रहेषु २४ दितिपत्न्यादिषशककारकमाह २२ अंतेवासिनःगुर्वग्रेपठिताच्छुकात् भार्यामातृपितश्वशुरश्वश्रूमातामहाविचार्या इत्यर्थः ननकारकत्वेनहिवादिग्रहसन्निपातेकमालंब्यविचारइतिसंदेहेकलाधिक्यवतस्तत्रापिसाम्येनिसर्गबलवत: कार्यइतिरीतिस्तस्माद्यहाणांनिसर्गबलंसूचयति २३ मंदःशनिःसप्तसुग्रहेष्वज्यायांन्दुर्बलः तथाचबृहज्जातके श | ॥४॥ कुवगुशुचरायारद्धितोवीर्यवंतइति तथाचनिसर्गबलेशन्यादयः उत्तरोत्तरंबलिनइत्यर्थः अथचरदशावर्षानयनोपयोगि 00000000000000000000000000000000000000000odanoos For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85