Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स. नापिन्यूनांशस्य ब्रह्मत्वंस्वस्यतुसुतरामिवाल्पांशत्वेनकारत्वंभवतीत्यर्थः अत्रद्धसंमतिः भागाधिक:कारकःस्याद टी.नी. ल्पभागोत्यकारकःमध्यांशोमध्यखेटःस्यादुपखेटःसएव हीति नचद्धवाक्याद्राहोयूंनांशकत्वेनात्मकारकत्वंनाया तीतिवाच्यंशास्त्रप्रसिद्धतयाबालानामपितथैवबोधाहिविच्यनोक्तं अत्रद्धवाक्यांतरंच मेषायसव्यमार्गेणराहुकेतून कारको अस्यार्थः राहुकेतमेषाद्यसव्यमार्गेणसव्यंवामंअसव्यंदक्षिणंतुअसव्यमार्गेणमेषादिक्रममार्गेकारकौनविपरी तमार्गेणतुभवतएवतिफलितार्थः अत्रराशिरुतमाधिक्यंनयासमितिसंप्रदायः अथवा अंशादिभिर्यहदयसाम्येसप्तम सईष्टेबंधमोक्षयोः १२ कारकाभावेराहरपिग्राह्यः तस्मादष्टानांवेतिगौणः कल्पोनिरुक्तः यत्तुप्रेमनिधिपंथैर्विपरीतंकेतोरितिसूत्रंदेहलीदीप कन्यायेनात्रान्वेतीत्युक्तंतदयुक्त रव्यादिक्रममनात्यादौकेतुनिरूपणस्यायेग्यत्वात् राहोरंशाधिक्येनकारकताकेतो स्तुन्यनांशत्वेनकारकतेतिवाधितत्वाचराहोरधिकांशत्वेसतिकेतोरपितथात्वात् नवानामितितुकथंनोक्तमितिचेत् रा हुकेत्वोरंशादिसाम्येनकारकांतराभावादष्टानामित्येवोचितमित्यलमतिविस्तरेण आत्माकारकस्योत्कर्षदर्शयति११ ॥३॥ सआत्मकारकोवंधमोक्षयोरीष्टेस्वामीभवति नीचराशिपापयोगोच्चादिराशिशुभयोगैरितिशेषः नीचपापयुक्तःकार For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85