Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः स्वदशांतर्दशासुबंधनादिदुःखदःस्यात् उच्चादिशुभयुतस्तुग्रहांतरबलेनबद्धस्यापिमोक्षणकर्ताभवति यहाप्रतिक लक:आत्मकारकःपापकर्मप्रवृत्तिहारासंसाररूपबंधनदास्यात् अनुकूलस्तुज्ञान काशीवासादिभिर्मोक्षकर्तास्यादित्य र्थः अमात्यकारकमाह १२ तस्यात्मकारकस्यअनुपश्चात्सरणाद्मनाच्यूनांशतयाऽमात्यः अमात्यकारकोभवती ति भ्रातृकारकमाह १३ तस्यामात्यकारकस्यानुसरणादल्पांशतयाभ्रातृकारकःस्यात् मातृकारकमाह १४ धातृ कारकादल्पांशोग्रहोमातृकारकोभवति पुत्रकारकमाह१५मातृकारकान्यूनांश:पुत्रकारकइति ज्ञातिकारकमाह १६ तस्यानुसरणादमात्यः१३ तस्यभ्राता१४ तस्यमाता १५ तस्यपुत्रः१६ तस्यज्ञातिः१७ तस्य दाराश्व१८ मात्रासहपुत्रमेकेसमामनंति १९भगिन्याऽऽरतःश्यालःकनीयाज्जननीचेति २० पुत्रकारकादल्पांशोज्ञातिकारकइतिदाराकारकमाह १७ ज्ञातिकारकायनांशःस्त्रीकारकः तस्यदाराइत्यनेनैवसि द्धेचकारोनुक्तसमुच्चयार्थः समस्थिरकारकपदोपपदादिभ्योपिस्त्रीविचारः कार्योनतुदारकारकादेवेतिसूचयति पुत्र कारकविकल्पमाह १८ मातकारकात्पुत्रकारकविचारः कार्यइतिकेचनाचार्यावदंतिकारकहयैक्यंवदंतीतियावत् |अथनित्यकारकान्वक्तमपक्रमतेतत्रादौभगिन्यादिकारकान्दर्शयति १९ आरतोभौमाद्भगिनीसामान्यश्याल:स्त्री| HORRORRO000050000000000000000000000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85