Book Title: Jaiminiyam Sutram Author(s): Nilkanth Jyotirvid Publisher: Nilkanth Jyotirvid View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राशिभाववोधिकाअत्रप्राच्यकारिकाचकटपयवर्ग:वैरिहपिंडांत्यैरक्षरैरंकाःनत्रिशून्यज्ञेयंतथास्वरेकेवलेकथितांय थादारेत्यत्रांकानांवामतोगतिरितिरीत्यादकारस्याष्टसंख्यारकारस्यहिसंख्येत्यष्टाविंशतिसंख्यामापनेपुंजेहादशतष्टे चोर्वरिताःचतुःसंख्याभावबोधिकेति इयमर्गलाशुभपापोभयसाधारणीनचोक्तार्गलाप्रतिबंधकमादौवक्तव्यमितिवा ग्यं तथासत्यर्गलापदस्यमंडूकप्लुत्यानुवृते रस्वारस्यादर्गलांतरमेवाह ५ रविक्षीणचंद्रभौमशनिराहुकेतुपापयुतबुधा नाभूयसाबाहुल्येनपापानामितिबहुवचननिर्देशात्रिप्रभृतिभिःपापैःकामस्थातृतीयस्थानस्थाऽर्गलाभवतिएकनपापे रिफनीर्चकामस्थाविरोधिनः ७ नहाभ्यांचनेत्यर्थः इयमर्गलापापसंबंधिनीपूर्वातुशुभपापसाधारणीप्रेमनिधिपंडितैस्तुपापानांमध्येयोधिकांशकस्तेन , तृतीयेगलाभवतीति यदुक्तंतत्सूत्राक्षरार्थानायातिपापानांभूयसेत्यनेनपापबाहुल्यंत्वायातीति बहुपापरुतकामस्थार्ग लायानिर्बाधकत्वादेव पृथक्सूत्रमिदंपूर्वार्गलाबाधकान्याह ६ दारेत्यादिपदबोध्यंचतुर्थहितीयेकादशस्थानस्थिता नामर्गलाकर्तृणांखेटानांक्रमेणरिष्फादिपदबोध्यदशमहादशतृतीयस्थानस्थिताग्रहाविरोधिनः अर्गलाप्रतिबंधकाइ त्यर्थः तथाचदशमादिस्थानेषुग्रहाभावेसत्येवचतुर्थादिस्थानस्थैःपहै अर्गलाभवतिनान्यथेतिभावः बाधकबाधकान For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 85