Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशायनमः॥ ॥सृष्टिस्थित्यंतकीहरिहरविधिभिःसेवितानंददात्रीनानांतंत्रोक्तमागैर्मनिभिरपिधियानालचं द्रोज्वलांगी आरक्ताभत्रिनेत्राशिवशवनिलयाराजराजेश्वरोसावाचंनोरातनोतुप्रतिपदकठिनेजैमिनेसूत्रसंघे १ वि वस्व इंशाण्यावनिपतिवरश्रीरणजितोदयांभोधेचातवकरुणयाजैमिनिमुनेःनिरालंबेशालेजननिगिरिजेयास्यतिन किंसुटीकामेकामोहदिसमभिपूर्तिरचयितुं २ अथप्राक्तन कर्मज्ञानानुष्ठेयकाशीषासादिनाजगदुद्धारांचकीर्षः करु सणासिंधुजैमिनिमुनिः प्रेप्सितग्रंथप्रतिबंधकोपशमनायश्रीशंकरप्रणतिपूर्वकंसकललोकशुभाशुभसूचकजातकशा श्रीगणेशायनमः ॥ उपदेशव्याख्यास्यामः १ अभिपश्यन्त्यक्षाणि २ पार्श्वभेच ३ स्त्रमनष्ठातुंप्रतिजानीते उचतत्पदंउपदंतस्येशःशंकरस्तंव्याख्यास्यामः नमस्कुर्मःउकारः शंकरःप्रोक्तइत्येकाक्षरको शःप्रकृतार्थस्तुउपदिश्यतेप्रकाश्यतेप्राक्तनशुभाशुभकर्मानेनेत्युपदेशोजातकशास्त्रविशेषस्तंव्याख्यास्यामः कथयि प्यामइति नन्वस्मिनुशास्त्रेकिमन्यशास्त्रतोदृष्टिविलक्षणोतान्यशास्त्रप्रसिद्धैवेतिसंशयं परिहरनाह १ ऋक्षाणिराशयः अभिसम्मुखंपार्श्वभेपार्श्वराशीचपश्यंतिअवलोकयंतिकमतश्चरेऽष्टमपंचमैकादशराशय:स्थिरेषष्ठतृतीयनवमराशयः हिःस्वभावेसप्तमचतुर्दशमराशयस्तथाभवन्तीतिदृष्टिचक्रेद्रष्टव्यंद्धिकारिकाच चरंधनविनास्थास्नस्थिरमंत्यंतविना For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 85