Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 811
________________ ७५० काव्यमाला। स्थायुकानामन्तरङ्गाणामित्यर्थः । वैरिणां शत्रुभूतानां परमप्रत्यर्थिनामनर्थकारित्वात् । क्रोधमानमायालोभरागद्वेषरूपाणां षडुर्ग षण्णां वगै देहिनां महादुःखदायित्वात्सर्वेषामपि सादृदयम् । 'वर्गस्तु सदृशाम्' इति हैमीवचनात् । विदलयितुमेव ॥ नगरनिगमदुर्गग्रामसारामसीमा गहनगुरुगिरीन्द्रांल्लङ्घमानः क्रमेण । किममृतकमलायाः केलिशैलं क्षमायां श्रमणधरणिशक्रः सिद्धिशैलं ददर्श ॥ ३ ॥ .. श्रमणानां तपखिनां मध्ये वरणिशको राजा । धरणिशब्दो दीर्घो हस्खोऽप्यस्ति । पूर्व लिखितोऽस्ति ग्रन्थोकेन । सूरिराजः सिद्धिशैलं शत्रुजयगिरि ददर्श पश्यति स्म । उत्प्रेक्ष्यते-क्षमायां भूमौ अमृतं मुक्तिः सैव कमला लक्ष्मीः तस्याः केलिशैलं क्रीडा. करणार्थ पर्वतमिव । अत्र सिद्धिश्रीः खैरं रमते । सूरिः किं कुर्वाण: । क्रमेण विहारपरिपाट्या नगराणि महत्पुराणि देशेषु मुख्यपुराणि राजधानीरूपाणि वा, निगमा नगरस्थानविशेषा बृहद्वणिक्स्थानकानि वा, दुर्गा दुःखेन गम्यन्ते अध्यास्यन्ते इति दुर्गाः कोटाः विषमस्थानानि वा, ग्रामा अल्पचातुर्याणि लघुपुराणि संनिवेशा-वा, सहारामैः कृत्रिमवनरुद्यानरुपवनैर्वा वर्तन्ते यास्तादृश्यः सीमा पुरबाह्यपरिसरभूमयो नगर्यो विभागकृद्भुवो वा, गहनानि शैलसमीपविषमप्रदेशागतवनानि संकीर्णानेकपादपपटलशाखाविशेषा प्रविष्टार्ककिरणदुःसंचारकान्तारा वा, गुरवोऽतितुङ्गशृङ्गा गिरीन्द्राः महाशैलास्तांलामान: अतिक्रामन् ॥ अथ सिद्धिशैलं विशिनष्टि नयनपुटनिपेयामाश्रयन्काययष्टी किमु सुकृतसमूहो भारतक्षेत्रभाजाम् ।। निखिलविषयभूषामोषिसौराष्ट्रलक्ष्म्या यदवनिधरदम्भाच्चारुचूडामणिर्वा ॥ ४ ॥ उत्प्रेक्ष्यते यदवनिधरदम्भाद्यस्य श्रीशत्रुजयशैलस्य व्याजाद्भारतं नाम जम्बूद्वीपमध्यभागस्थमन्दरगिरिदक्षिणदिक्प्रान्तविभागवतिलवणाम्भोधिसंनिधिवति च क्षेत्रं वर्षे भजन्ते जन्मना श्रयन्ते इति भरतक्षेत्रोत्पन्नानां नराणामित्यर्थः । सुकृतसमूहः किमु पुण्यराशिरिव । किंभूतः सुकृतसमूहः । नयनानि भविकलोकलोचनानि एव पुटाः पर्णभाजनानि तैर्निरन्तरं पेयां पातुं सादरमवलोकयितुं योग्यां काययष्टी तनुलताम् । 'स्याहोर्भूयः कणसमुचितः काययष्टीनिकायः' इति नैषधे । आश्रयन् बिभ्रत् वा । अथ वा निखिलाः समस्ता ये विषया देशाः । 'विषयस्तूपवर्तनम् । देशो जनपदो नीवृत्' इति हैम्याम् । तेषां भूषां शोभां मुष्णात्यपहर तीत्येवंशील: सौराष्ट्रनामा देशः शत्रुजय

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980