Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः] हीरसौभाग्यम् ।
कदापि कस्मिन्नापे अवसरे अखाध्यायनिर्मुक्तविकालवेलारहितसमये वा चरणेन्दि. रायाचारित्रलक्ष्म्या रुच्यो भर्ता । 'विवोढा रमणो भोका रुच्यो वरयिता धवः' इति हैम्याम् । खाध्यायस्य प्रोचःस्वरेण सिद्धान्तादिगणनरूपस्य सान्द्रं धीरगम्भीर ध्वनितं दधार । ध्वनि विधत्ते स्मेत्यर्थः। "ध्वनिमाबभार' इत्यपि पाठः । बाढध्वनिना सिद्धान्ताद्यगणयदित्यर्थः। उत्प्रेक्ष्यते-नीरन्ध्र सर्वतोऽपि निर्गतं रन्ध्र छिद्रं रिक्तस्थानं यथा स्यात्तथा पाथोभिः पयोभिः परिपुर्यमाणस्य निर्भरं भ्रियमाणस्य पर्जन्यानां प्रावृषेण्यप. योवाहानां पुञ्जस्य घटाया ऊर्जितं प्रोद्दामं गर्जितं किं गर्जिरिव ॥ इत्यभिग्रहध्यानखाध्यायादि ॥ तत्र प्रतिष्ठात्रितयीमतुच्छोत्सवोच्छलच्छेकमनःप्रमोदाम् । चक्रे मुनीन्द्रो भुवनत्रयस्याधिपत्यलक्ष्मी स्पृहयन्निवान्तः ॥ ७ ॥ तत्रोनतनगरे मुनीन्द्रो हीरसूरिः प्रतिष्ठात्रितयीं शतसहस्रशो भगवत्प्रतिमाप्रतिष्ठापनरूपाणां प्रतिष्ठानां त्रिकं चके व्यधत्त । किंभूताम् । अतुच्छोऽत्यभ्यधिको यत्र उत्सवो महामहास्तेन उच्छलन्वर्धमानः छेकानां विदग्धानां मनसि खान्ते प्रमोदो हर्षो यस्याम् । उत्प्रेक्ष्यते--अन्तः खचित्ते भुवनत्रयस्य त्रैलोक्यस्याधिपत्यलक्ष्मी राज्यश्रियं स्पृहयन् वाञ्छन्निव ॥
उग्रं तपो.धन्य इवानुतिष्ठन्नाद्यं चतुर्मासकमाततान । अपाटवार्तिकचन काययष्टेः पुनर्द्वितीयं कुरुते स्म तस्मिन् ॥ ८॥ स सूरिस्तस्मिन्नुनतनगरे आद्यं विमलाचलयात्रां कृत्वा तत्र गमनानन्तरं प्रथम चतुर्मासकं वर्षारात्रमाततान करोति स्म । किं कुर्वन् । उग्रमत्युत्कटं घोरं षष्ठाष्टमादिम. मतिशायि विकृष्टं तपोऽनुतिष्टन् विदधत् । क इव । धन्य इव । यथा काकन्दीसत्को द्वात्रिंश.त्कनकोटीका मिनी द्वात्रिंशद्भ मिकप्रासादमौका धन्यनामानगारः उग्रं षष्ठाचामाम्लनि अनुतिष्ठति स्म । पुनर्द्वितीयवारं काय यष्टेः शरीरस्य किंचन किमपि अपाटवादपटुवा
प्रबलरोगादिना मन्दत्वादिकारणात् द्वितीयं द्वयोः संख्यापूरणम् । कम् । चतुर्मासकं • तस्मिन्नेबोनतपुरे कुरुते स्म ॥ * अथ सूरेदीक्षादानदिनादारभ्य यत्किचित्तपो विहितं तदुच्यते परिवारश्च
अथ व्रतादानदिनात्तपो यत्तीनं व्रतीन्द्रेण विधीयते स्म । बभूव यस्तस्य परिच्छदश्च श्रीवीरवत्किंचिदिहोच्यते तत् ॥ ८९ ॥ अत्यधिकारान्तरकथनम् । तस्य व्रतस्य दीक्षाया आदानं ग्रहणं तस्य दिनादिवसाही. क्षाप्रणदिनं मर्यादीकृत्य व्रतीन्द्रेण हीरसूरिणा यत्किंचिदल्पमनल्पं वा तर एकाशनकादिकं तथा तीव्र इष्टाप्टमादिमं घोरं कठिनं विधीयते स्म कृतं च । पुनस्तस्य प्रभोर्यो यावत्संख्याकः परिच्छदः परिवारो बभूव संजातः । किंवत् । श्रीवीरवत् श्रीमन्महावी
Loading... Page Navigation 1 ... 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980