Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
रदेवस्येव तपस्तथानुष्ठानादिकमासीत् । तत्किचिदिह ग्रन्थे देशमात्रं यथाश्रुतं मया प्रन्थकोंच्यते कथ्यते ॥
सूरीन्दुरेकाशनकं न यावज्जीवं जहौ न्यायमिव क्षितीन्द्रः। .. पश्चापि चासौ विकृतीरहासीद्गुणान्मरस्येव पराबुभूषुः ॥ ९०॥ .. सूरीन्दुर्मुनिचन्द्रो यावदिति यावन्तं समयं जीव्यते प्राणा धार्यन्ते इति यावजीवं संयमजन्म मर्यादीकृत्य एकवारमशनमेकाशनं सकृद्भोजनं वा यत्र । एकाशनके खार्थे कः । न नैव जहौ तत्याज । सकृदेव भुक्तवानित्यर्थः । क इव । क्षितीन्द्र इव । यथा धर्मप्रधानो राजा न्यायं नीतिं न जहाति। च पुनरसी सूरिः दधिदुग्धपक्वान्नतैलगुडघृताभिधाना पञ्चसंख्याका विक्रियते विकारयुक्तो जीवः क्रियते एभिरिति विकृतयः खा विकृतीरहासीदत्याक्षीन्मुञ्चति स्म।उत्प्रेक्ष्यते-मरस्य कंदर्पस्य पञ्चप्रमाणान शब्दरूपगन्धरसस्पर्शाभिधान् गुणान् पराबुभूषुः पराभवितुमिच्छरिव ॥
द्रव्याणि वल्भावसरे व्रतीन्द्रः सदाददे द्वादश नाधिकानि । किं भावना पोषयितुं विशिष्य भवान्धिपारप्रतिलम्भयित्रीः ॥११॥ व्रतीन्द्रः सदा सर्वकालं सूरिपदप्राप्ति मर्यादीकृत्य वल्भावसरे आहारकरणसमये द्वादश सूर्यसंख्ययैव द्रव्याणि धान्यानां नामग्राहं विकृतस्त्वेकैव शाकान्यपि नामग्राह पानीयं च सर्वाण्यपि द्वादशान्त वीनि आददे जग्राह नाधिकानि द्रव्याण्यग्रहीत्। कदा. चिदपीत्यर्थः। उत्प्रेक्ष्यते-अनित्यता-अशरणत्व-संसारत्व-एकत्व-अन्यत्व-अशुचित्वआश्रव-संवर-निर्जरा-धर्म-लोक-बोधिसंज्ञा द्वादश भावनाः पोषयितुं पुष्टाः क. तुमिव । कथम् । विशिष्य विशेषप्रकारेण कृत्वा । किंभूता भावनाः। भवः संसारः स एवाब्धिः समुद्रस्तस्य पारस्य परतीरस्य मोक्षवेलाकूलस्य लम्मयित्रीः प्रापयित्रीः । 'अन्यथा कथमदः प्रतिलम्भः' इति नैषधे । 'प्रतिलम्भः प्राप्तिः' इति तद्वृत्तौ ॥ .
व्रतिक्षितीन्द्रेण स सप्तपञ्चत्रिंशन्मिताः कातरितान्यसत्त्वाः। . आहारदोषाः कृतपापपोषा द्वेष्या इव द्वेषजुषा निषिद्धाः ॥ १२ ॥ व्रतिक्षितीन्द्रेण सूरिराजेन सह सप्तभिर्वर्तते। सप्तयुक्ता इत्यर्थः। तादृशाः पञ्चत्रिंशत् तैर्मिताः प्रमाणीकृताः । एतावता सप्तान्विताः पञ्चत्रिंशत् द्विचत्वारिंशद्भवन्ति । द्वाचत्वारिंशत्संख्याकाः। 'सोलस उग्गमदोसा सोलस उप्पायणाय दोसाय । दस एसणाइ दोसा मि. लीय सव्वे विवायाला ॥' इति वचनात् । अथैतानेव पृथक् विवृणोति । श्राद्धश्राद्धीभ्यः षोडश दोषाः समुत्पद्यन्ते । तानेव दर्शयति-आध्यधर्मिक-औद्देशिक-पूतिकर्ममिश्रकर्म-स्थापनाकर्म-प्राभृतिकर्म-प्रादुःकरण-क्रीतदोष-प्रामित्य-परावृत्तत्व-अभ्याहत-उद्भिन्नक-मालापक-आच्छेद्यक-अनिसृष्ट-अध्यवपूरकाः । अथ साधुसाध्वीभ्यः षोडश दोषा जायन्ते। तानेव दर्शयति-धात्रीदोष-दूतीदोष-निमित्तदोष-आजीवकवनोपक-चिकित्सा-क्रोधदोष-मान-माया-लोभ-पूर्वसंस्तव-पश्चात्संस्तव-विद्यादोष
Loading... Page Navigation 1 ... 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980