Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
.......
.
....
...
.
....
..
.
...
..
..।
पुरीमपापामिव पञ्चवक्रध्वजो जिनेन्द्रः पुनरुन्नताहाम् ।
........." || १२०॥ सजिनेद्रः सूरिरन्तिममायुरपेक्षया चरमं चतुर्मासकं तत्र चक्रे कृतवान् । किं कृत्वा। अजयपुरदेवळपाटकादिषु विहारैः कृत्वा। पुनरपरवारमुन्नत इत्याहा नाम यस्यास्वादशी पुरी नगरी चरणारविन्दैः निजपादपद्मः पवित्रां पावनीं कृत्वा । क इव । पञ्चवक्रध्वज इव । यथा केसरिकेतनो महावीरो जिनानां सामान्यकेवलिनां मध्ये तीर्थाधिपखादिन्द्रः पुरंदरः अपापां पुरी खीयपदपङ्कजैः पवित्रीकृयान्तिमं पश्चिमं चतुर्मासकं कृतवान् । [वाचंयमेन्दुर्निजमायुरल्पं] विदांचकाराथ हृदा तदानीम् । स्वेनोपचेतुं पुनरेष पुण्यमगण्यमैच्छद्रविणं धनीव ॥ १२१ ॥
अथ चतुर्मासकस्थितेरनन्तरं तदानीं तस्मिन् प्रस्तावे तञ्चतुर्मासक एव वाचंयमेन्दुहीरविजयसूरिः हृदा कुशाप्राप्रिममतज्ञानवता हृदयेन कृत्वा निजमात्मीयमायुर्जीवितकालमल्पं स्तोकं विदांचकार अज्ञासीत् ज्ञातवान् । पुनरित्सन्योक्तिः । एष सूरिः स्वेनात्मना अगण्यमपरिमितं खर्गापवर्गसाधकं पुण्यं सुकृतमुपचेतुं पुष्टं कर्तुमैच्छ . द्वाञ्छति स्म । क इव । धनीव । यथा व्यवहारी अगण्यं गणयितुमशक्यं गणितं द्रविणं धनमुपचेतुमिच्छति ॥
संलेखनां तत्र तपोविचित्रां स वृत्रशत्रुतिनां वितेने। विधित्सयेवोत्सुकितोचरात्मशुद्धेर्बहिःस्नानमिवाङ्गशुद्धेः ॥ १२२ ॥
तत्रोन्नतनगरे स वतिनां वृत्रशत्रुर्वाचंयमवासवो हीरविजयसूरिस्तपोभिरेकाशननिविकृतिकाचाम्लचतुर्थषष्ठाष्टमादिभिः कृत्वा विचित्रां नानाविधां संलिख्यन्ते संतक्ष्यन्ते तुच्छीक्रियन्ते खकर्माण्यनयेति संलेखना तपोनुष्ठानविशेषस्तां वितेने करोति स्म । उत्प्रेक्ष्यते-अन्तरात्मनो जीवस्य शुद्धेर्निर्मलतायाः कर्मराहित्यस्य विधित्सया कर्तुमिच्छया उत्सुकित उत्कण्ठित इव । किमिव । बहिःमानमिव । यथा कश्चिदङ्गस्य बाह्यशरीरस्य शुद्धविशुद्धताया विधित्सया विधातुमिच्छयोत्सुकितो बहिःस्नानं जलादिभिस्त्वङ्मलापहसेवनं वितनुते ॥ इति संलेखना ॥ प्राचीनसूरीन्द्र इव प्रणीय संलेखनामेष विशिष्य सूरिः । आराधनां प्रारभतेति शान्तरसारविन्दैकविलासहंसः ॥ १२३ ॥ एष सूरिः इत्यप्रे वक्ष्यमाणप्रकारेण आराध्यन्ते सर्वव्यापारपरित्यागेन पुराकृतदुकृतमिथ्यादुष्कृतप्रदानेन च त्रिधापि अर्हदादयः सेव्यन्ते यस्यां सा आराधना तां प्रारभत प्रारब्धवान् । किंभूतः । शान्तनामा नवमो रसः उपशमलक्षणः स एवारविन्दं विकसितकमलं तत्रैकोऽद्वितीयो विलासः क्रीडा तत्राद्वैतखेलनविषये हंसो राजमराल: हंसोपमः आराधनां प्रारभत । किं कृत्वा । प्राचीनसूरीन्द्रो वज्रखामीप्रमुखपूर्वाचार्य
Loading... Page Navigation 1 ... 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980