Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
काश्च प्रसिद्धाः ते आयाः पूर्वे येषां तादृशास्त्रीन्द्रिया जन्तवो देहिनो मया कथंचित्केनचन प्रकारेण जानता अजानता वा प्रमादिना सता व्यापादिताः ॥
चत्वारि येषां पुनरिन्द्रियाणि नाभीभवस्येव मुखानि सन्ति । ते मक्षिकाभृङ्गपतङ्गकर्णकीटोर्णनाभप्रमुखा हताश्च ॥ १३४ ॥ पुनर्येषामसुमतां चवारि स्पर्शनरसनघ्राणनयनलक्षणानि शरीरजिह्वानासिकालोचन रूपाणि चतुःसंख्याकानि इन्द्रियाणि अक्षाणि सन्ति । कानीव । मुखानीव । यथा। नाभीभवस्य ब्रह्मणः । 'नाभीमथैष श्लथवाससोऽस्याः' इति नैषधे दीर्घोऽपि नाभिशब्दः । प्राची-अपाची-प्रतीची-उदीचीलक्षणचतुर्दिक्संमुखानि वर्तन्ते । शक्रेण षष्टिसहस्रवर्षकृततपःप्रभावात्खपदाभिकवेधसस्तपोभ्रंशं विधातुं प्रहिताप्सरोभिश्चतुर्दिक्प्रारब्धाखण्ड• . ताण्डवाडम्बरविलोकनकौतुकोत्कण्ठितचेताश्चतुर्दिक्षु चत्वारि वदनानि विदधाति स्मेति . शीलतरङ्गिण्याम् । ते मक्षिका मधुवननीलसामान्याः प्रसिद्धाः । यदुक्तम्-'सरघा' मधुमक्षिका । वर्वणा मक्षिका नीली पुत्तिका च पतङ्गिका ॥ वनमक्षिका तु दंशो दंशी . तजातिरल्पिका । तैलाटी वरटी गन्धोली' इति हैम्याम् । भृका भ्रमराः, पतङ्गाः शलभाः 'टील' इति लोके प्रसिद्धाः, कर्णकीटाः शतपद्यः खर्जूरकाः, ऊर्णनाभाः जाल. कारकाः 'कालियावडा' इति प्रसिद्धाः, ते प्रमुखा आदिमा येषु तादृशाश्चतुरिन्द्रियाः पुनर्मया हता व्यापादिताः ॥
महाव्रतानीव मुनीश्वराणां पञ्चेन्द्रियाणीह भवन्ति येषाम् । पापर्धिकेनेव महीचरास्ते संप्रापिताः प्रेतपतेनिकेतम् ॥ १३५ ॥ इह जगति संसारे वा येषां जन्तूनां पञ्च स्पर्शनरसनघ्राणचक्षुःश्रवणलक्षणानि शरीरजिहानासिकानयनकर्णरूपाणि पञ्चसंख्याकानीन्द्रियाणि भवन्ति । कानीव। महाव्रतानीव । यथा मुनीश्वराणां साधुसिन्धुराणां महान्ति कातरैरल्पसत्त्वैः सत्त्वैः मेरुवदुद्धर्तुमशक्यानि सर्वप्राणातिपातविरमण-सर्वमृषावादविरमण-सर्वादत्तादानविरमण-सर्वमैथु. नविरमण-सर्वपरिग्रहविरमणलक्षणानि व्रतानि नियमविशेषाः पञ्च भवन्ति । ते च पश्चेन्द्रियात्रिविधाः सन्ति । एके स्थलचराः, एके जलचराः, तृतीयाः खेचराः। तानेव प्रतिपादयति–महीचरा गोमहिषाजमृगशशशम्बरादिकाः स्थलचराः पञ्चेन्द्रिया जीवा मया भवान्तरे प्रेतपतेर्यमस्य निकेतं मन्दिरं संप्रापिता गमिताः । केनेव । पापर्धिकेनेव । यथा आखेटिकेन लुब्धकेन मृगाद्याः पञ्चेन्द्रियाः सत्त्वाः कृतान्तनिकेतनं नीयन्ते ॥
जीवान्तिकेनेव वियद्विहारा आलेख्यशेषत्वमवापितास्ते । कैवर्तकेनेव पयश्चरास्ते कथासु शेषत्वमवापिताश्च ॥ १३६ ॥
जीवान्तिकः शाकुनिको विहंगमघातुकः तेनेव वियति आकाशे विहारो विहरणं गतिर्येषां ते खचराः । कलविङ्ककुकूटशुकसारिकाकाककपिजलवाषखञ्जनशिखण्डिकपो.
Loading... Page Navigation 1 ... 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980