Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८८९
१७ सर्गः) हीरसौभाग्यम् । तपःसु । उत्प्रेक्ष्यते-द्वादशभेदभिन्नेषु द्वादशसंख्येषु अहर्मणीनां सूर्याणां मण्डलेषु बिम्ब विव । यथा भात्कराणां तेजो दुःसहं तथैव तपसामपि । तथा च यथा कर्मणां प्रभावस्तथा तपसामपीति । च पुनरत्र भवे अस्मिन् जन्मनि उपलक्षणादन्यस्मिन्नपि भवे ये मम वीर्ये वीर्याचारविषये अतीचारा अभवन् ते अतीचारा मे मम मृषा मिथ्या आसतां भवन्तु । सर्वेषामप्यतीचाराणां मम मिथ्यादुःकृतमस्त्वित्यर्थः ॥ इति पञ्चज्ञानाचारादि. पश्चाचारातीचारालोचनम् ॥
एकेन्द्रिया भूजलवद्विवायुवनान्यहन्यन्त मयाङ्गिनो ये। बिभ्राम्यता भूरिभवेषु कर्मवशेन देशेष्विव दैशिकेन ॥ १३१ ॥ -
ये भुवः पृथिवीकायिका, जलान्यप्कायिका वहयस्तेजस्कायिका वायवो वायुकापिका वनानि वनस्पतिकायिका एकं स्पर्शनं शरीरं तल्लक्षणमिन्द्रियम् हृषीकं येषां ते एकेन्द्रिया अङ्गिनः पूर्वोक्ताः पञ्च स्थावराः प्राणिन: मया महन्यन्त हताः। अत्र भवे अन्यत्र भवे वा इति शेषः । मया किं कुर्वता। कर्मणां ज्ञानावरणीयादीनामष्टसंख्याकानां वशेनायत्तत्वेन भूरिष्वनन्तेषु. भवेष्ववतारिषु बिभ्राम्यता विशेषेण एकद्वित्रिचतुःपञ्चेन्द्रियसंज्यसंज्ञित्वेन चतुरशीतिलक्षजीवयोनिषु भ्रमणीं कुर्वता । केनेव । दैशिकेनेव । यथा पान्थेन कर्मणा खपरकार्याणां वशेनाधीनतया देशेषु विविधजनपदेषु पर्यटनं प्रणीयते ॥
संध्ये दिनानामिव जन्मिनां द्वे येषां हृषीके भवतो हतास्ते । · मया जलौकःकृमिशुक्तिशङ्खमुखाः प्रमादैकवशंवदेन ॥ १३२ ॥
येषां जन्मिनां जन्तूनां द्वे द्विसंख्ये हृषीके स्पर्शनरसनलक्षणे शरीरजिह्वारूपे इन्द्रिये भवतः । केषामिव । दिनानामिव । यथा दिवसानां द्वे संध्ये दिनानन दिवसावसानल. क्षणे पितृखौ स्याताम् । 'संध्या तु पितृसूः' इति हैम्याम् । ते जलौकसो जलसर्पिण्यः कृमयः कीटका गण्डोलका वा शुक्तयो मुक्तास्फोटाः । 'मुक्तास्फोटोऽब्धिमण्डूकी। शुक्तिः' इति हैम्याम् । मुक्ताफलोत्पत्तिभुवोऽन्या वा । शङ्खाः कम्बवः ते मुखा मुखे वा आदौ येषां तादृशा द्वीन्द्रिया जीवा मया हता विरोधिताः । किंभूतेन मया। प्रमा. दोऽनवधानता तस्य एकमद्वितीयतया वशंवदेनाधीनेन । प्रमादिना इत्यर्थः ॥
विशां वयांसीव भवन्ति येषां त्रीणीन्द्रियाणीह शरीरभाजाम् । गोपालिकामत्कुणकीटिकाद्या व्यापादितास्ते तु मया कथंचित् १३३ येषां शरीरभाजां जीवानामिह संसारे जगति वा तिर्यग्गतौ वा त्रीणि स्पर्शनं शरीरं रसनं जिह्वा घ्राणं नासिकालक्षणानि त्रिसंख्याकानि इन्द्रियाणि करणानि भवन्ति । कानीव । वयांसीव । यथा विशां मनुष्याणां त्रीणि बाल्ययौवनवार्धक्यलक्षणानि वयांस्यवस्थाविशेषाः स्युः । ते गोपालिका धनेडिकानि धान्य कीटका मत्कुणकाः कीटि
११२ . .
Loading... Page Navigation 1 ... 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980