Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१८५
१७. सर्गः] हीरसौभाग्यम् । पुण्यैः सुकृतैः कृत्वा आत्मा खप्राणी भृतः संपूरितः । केनेव । अम्भोरुहिणीवरेणेव । यथा भानुमालिना प्राङ्गी पूर्वाचलः तस्य शृङ्गे शिखरे आगमनेनोपनमनेन उद्गताः प्रकटीभूताः अंशुभाराः किरणनिकराः सहस्रसंख्यकराः ऋतुभरात्षोडशशतकरा अपि यैस्तैः आत्मा म्रियते । उदयानन्तरमेव किरणबाहुल्यदर्शनादिशयमुत्प्रेक्षोपमा वा ॥ " धात्री पवित्रां सृजतोऽस्य पादन्यासे दुकूलान्यध्रियन्त भव्यैः।
तीर्थाधिराजस्य चतुर्निकायसुरैरिव स्वर्णसरोरुहाणि ॥ ११७ ॥ __ धात्री वसुंधरां पवित्रां पावनां सृजतः कुर्वतः पादचारेण चरतः अस्य सूरेः पादन्यासे चरणयुगलस्थापनस्थान प्रायो बाहुल्येन भव्यैः श्राद्धवर्गः दुकूलानि क्षौमानि वि. विधदेशवासांसि वा अध्रियन्त पादाधः स्थाप्यन्ते स्म। कस्येव । तीर्थाधिराजस्येव । यथा धरित्री पवित्रां विदधानस्य भूमण्डले विहारं कुर्वतः श्रीभगवतश्चतुर्निकायसुरैः भवनपति-व्यन्तर-ज्योतिष्क-विमानवासि-देवैः स्वर्णसरोरुहाणि कनककमलानि पादन्यासे चरणारविन्दयोस्तले विधीयन्ते ॥ स्तम्भादितीर्थे जलदागमेऽस्मिन्स्थिते कदाचिद्भविकव्रजेन । कोटिय॑येऽसृज्यत टङ्ककानां श्रीविक्रमाम्भोरुहबन्धुनेव ॥ ११८ ॥ कदाचित्कस्मिन्नपि जलदागमे वर्षाकाले स्तम्भ इति पदमादौ यस्य तादृशे वीर्ये स्तम्भतीर्थे 'खंभाति' इति लोकप्रसिद्धनामनि अस्मिन् मुनीन्द्रे चतुर्मासीमासीने सति भविकव्रजेन अर्थात् स्तम्भतीर्थादिसंघलोकनिकरेण टङ्ककानां गुर्जरजनपदप्रसिद्धानां नाणकविशेषाणां कोटिरेका कोटिळये दानेऽसूज्यत व्ययीक्रियते स्म । केनेव । श्रीविक्रमाम्भोरुहबन्धुनेव । यथा श्रीमद्विक्रमादित्येन एकस्मिन् वारके दाने वा कोटिः कनकटकानाम् । सुवर्णकानामित्यर्थः । दाने दीयमाना आसीत् । प्रतिश्लोकं काव्यं गाथां च प्रायो जनानां कोटिदातासीत् , न न्यूनमधिकं बहु ॥ प्रेक्ष्य प्रियं शक्रवशा अहिल्यासक्तं क्षितावक्षमया किमेताः। मृगीदृशो न्युञ्छनकानि यस्य प्रायो व्यधू रूपकनाणकेन ॥ ११९ ॥ मृगीदृशो निखिलमेदिनीमण्डलसम्यङ्मृगलोचनाः प्रायो बाहुल्येन यस्य प्रभोर्युञ्छनकानि निर्मित्सतानि रूपकनाणकेन । जातिवाचित्वेनैकवचनम् । रजतसंबन्धिमहमुदील्यारिका-आसेरी-मुदप्फरिका-रूपकादिकेन उपलक्षणादभिरामिकासुवर्णकायेनापि व्यधुः कुर्वन्ति स्म । मृगीदृश उत्प्रेक्ष्यन्ते-प्रियं भर्तारं शक्रमहिल्यायां गौतमर्षिपन्यां तपखिन्यामासक्तं भोगलम्पटीभूतं प्रेक्ष्य दृग्गोचरीकृत्य अक्षमया अस्मात्सर्वोत्तमरूपलावण्यसौभाग्यवपुर्विभवशीलशालिनीविहाय वल्कलमुञ्जदोरिकाजटादिरूपविकरालां तापसीमसौ सेवते इति भर्तरि विषये रुषा ईयया क्षितौ क्षोण्यां किमेताः शक्रवशा इन्द्राण्य इवायाताः ॥ इति माहात्म्यम् ॥
Loading... Page Navigation 1 ... 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980