Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः] हीरसौमाम्यम् ।
८८३ दलनेन वारगेन्द्राः कुअरराजाः अभवन् संजायन्ते स्म । के इव । तरङ्गिणीनां जीवि. तेशा इव । यथा नदीनां नाथाः सप्तसंख्याका भवन्ति । यदुक्तं हैम्याम्-'द्वीपान्तरैरसंख्यास्ते सप्तैवैते तु लौकिकाः' इति द्वये अपि । किंभूताः । उल्लसन्तः स्फुरन्तो वाचो वाण्य एव लहर्यः कल्लोलास्तेषां विलासा विभ्रमा वैचित्र्यो येषु येषां वा । पुनः किंविशिष्टाः । गाम्भीर्य गम्भीरिमाणमलब्धमध्यत्वं भजन्तीति । पुनः कथंभूताः । गुणा एव रत्नानि मणयस्तैः पूर्णा निर्भरभृताः ॥
क्षमां दधानस्य च गौरिमाणं पदाजभृङ्गायितचक्रिणश्च । द्वे यस्य जाते यतिनां सहस्रे विलोचनानामिव भोगिभर्तुः ॥ ११० ॥ यस्य सूरेर्यतिनां साधूनाम् । 'ब्रह्मशर्मभरचारुयतीव' इति नैषधे । अतो यतिशब्द इकारान्तो नकारान्तश्च । द्वे सहस्र विंशतिशती जाते । कस्येव । भोगिभर्तुरिव । यथा नागराजस्य विलोचनानां चक्षुषां द्वे सहस्र स्तः सहस्रफणत्वात् । किंभूतस्य यस्य भोगिभर्तुश्च । क्षमा शान्ति सर्वसहतां धरित्री दधानस्य बिभ्राणस्य । च पुनर्गौरिमाणं सुवर्णवर्णतां श्वेतिमानं च । 'गौरः श्वेतपीतयोः' इत्यनेकार्थः । पुनः किंभूतस्य । पदाब्जयो. श्चरणारविन्दयोः भृङ्गायिता भ्रमरवदाचरिताश्चक्रिण: चक्रवर्तिनो महाराजा नागाश्च यस्य । 'दीकरः कञ्चुकिचकिगूढपात्' इति हैम्यां गुरुनागेन्द्रयोर्विशेषणानि ॥
शीलं परिष्कारमिवोद्वहन्त्यः सर्वानुवादा इव चन्दनायाः ।
यस्याप्तवाङ्मानसराजहंस्यः साध्व्यो बभूवुस्त्रिशतीमिताश्च ॥ १११॥ . यस्य सूरेनयाणां शतानां समाहारस्त्रिशती त्रीणि शतानि तया मिताः प्रमाणीकृताः साध्व्यो यतिन्यो बभूवुः संजाताः । किंभूताः । आप्तानां तीर्थकृतां वाग्वाणी सिद्धान्तः । 'आप्तोक्तिः समयागमौ' इति हैमीवचनात् । सैव मानसं राजहंसनिवाससरस्तत्र खेलने राजहंस्यः । सिद्धान्तखाध्यायध्यानपरा इत्यर्थः । किं कुर्वत्यः । उद्वहन्त्यः उत्प्राबल्येन वहन्यो धारयन्त्यः । किम् । शीलं त्रिधापि ब्रह्मचर्यम् । कमिव । परिष्कारमिव आभरणमिव । 'परिष्काराभरणे च' इति हैम्याम् । उत्प्रेक्ष्यते-चन्दनायाः चन्दनबालायाः सर्वानुवादा इव सर्वशीलागमादिकमनुवदन्ति अनुकुर्वन्तीति । चन्दनातुल्या इत्यर्थः ॥ . व्रजे यतीनां विजयाद्यसेनप्रभोर्ददौ सूरिपदं य एकम् ।
नक्षत्रताराग्रहमण्डलेऽपि वेधा यथा राजपदं सुधांशोः ॥ ११२ ॥ य: सूरिर्यतीनां व्रजे श्रमणानां गणे सत्यपि विजय इति पदमाद्यं प्रथमं यत्र तादृशः सेन एतावता विजयसेननामा प्रभुर्मुनिः खामी तस्य नान्यस्य एकं सूरिपदमाचार्यपदं ददौ दत्तवान् । यथा इवार्थे । क इव । वेधा इव । यथा ब्रह्मा जैनमते नक्षत्राणाम. टाविंशतिसंख्यानां ताराणां षट्षष्टिसहस्रकोटिकोट्यस्तथा पञ्चसप्ततिकोट्य एतावत्प्रमाणानां तारकाणां तथा ग्रहाणामष्टाशीतिप्रमितानां कलिकालनानि पञ्चमारके नराणाम
Loading... Page Navigation 1 ... 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980