Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८२
काव्यमाला।
स्थापनगौतमविद्यां विधिना सम्यक् तत्कल्पशास्त्रपूर्वाचार्यप्रोकप्रकारेणारराध साधयति स्म । किं क्रियमाणः । खयंभूजिनेन्द्र इव श्रिया युक्तैरनेकदेवदेवीवृन्दाधिपत्यकलितैः शासनस्य जिनमतस्याधित्रिदशैरधिष्ठायिकैर्देवैर्वाग्वादिनी-त्रिभुवनखामिनी-श्रीदेवीयक्षराज-गणिपिटकप्रमुखसुरासुरैः खयमात्मना सेव्यमान उपास्यमानः ॥
सूरीन्दुरेकाग्रमनाश्चतस्रः स्वाध्यायकोटीगेणयांबभूव । निवेदिताशेषशरीरभाजां चतुर्गतानामिव जैत्रमन्त्रान् ॥ १०६ ॥ .
सूरीन्दुरेकाप्रमेकतानं मनश्चेतो यस्या व्यप्रान्तःकरणः सन् खाध्यायानां सिद्धान्तप्रकरण-परिवर्तन-गणन-चिन्तनरूपाणां चतस्रः चतुःसंख्याकाः कोटी: शतीशतसहस्राणां गणयांबभूव गणयति स्म। उत्प्रेक्ष्यते---निर्वेदं खेदं प्रापिता नीता अशेषाः संसारवर्तिनः समस्ताः शरीरभाजः प्राणिनो याभिस्तादृशीनां नरकतिर्यमनुष्यदेवलक्षणानां चतमृणां गतीनां जैत्रान् जयनशीलान्मन्त्रानिव गणयांचकार ॥
ग्रन्थावली निर्मितवान्विशुद्धां निजां मनोवृत्तिमिव व्रतीन्द्रः । अदीक्षयद्यः शतशो वशीशः शिष्यान्स्वशिष्यीकृतशक्रसूरिः ॥१०७॥ यो व्रतीन्द्रो प्रन्थावली शास्त्रश्रेणीमशुद्धां विशुद्धां कूटवर्णविरहितां निर्मितवान् शोधयामास । कामिव । निजामात्मीयां मनोवृत्तिमिव खान्तव्यापृतिमिव विशुद्धां निष्पापां निर्मितवान् । पुनर्यो वशीशः जितेन्द्रियेन्द्रः योगिजम्भारातिः शतशः शंतसंख्याकान् शिष्यान् विनेयान् अदीक्षयत् दीक्षां प्राहयति स्म । किंभूतः । शिष्यीकृतो बुद्धया शास्त्रपरिज्ञानेन च निजान्तेवासिविहितः शक्रसूरिः पुरंदराचार्यः बृहस्पतिर्थेन । 'ईदृशीं गिरमुदीर्य बिडोजाः जोषमासनविशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधि गुरुर्गुरुरस्य ॥ इति सूरेरातपस्यासमयं तपःक्रियानुष्ठानादिवर्णनम् ॥
यत्पण्डिताः साधेशतं बभूवुः संप्राप्तसिद्धान्तपयोधिपाराः । दिवेय॑यैकं धिषणं दधत्या वागीश्वराः किं विधृता धरित्र्या ॥ १०८॥ यस्य सूरेः पण्डिताः प्रज्ञांशपदधारिणः सार्धशतमेकपश्चाशदुत्तरं शतं संख्या येषां तादृशा बभूवुः संजाताः । किंभूताः। संप्राप्तोऽधिगतः सिद्धान्तस्यागमस्य उपलक्षणात् खसमयपरसमयप्रवर्तमानशास्त्रसंदोहखरूपस्य पयोधेः समुद्रस्य पारो यैस्ते । उत्प्रेक्ष्यते-एकमेव धिषणं बृहस्पतिम् । 'वाचस्पतिर्द्वादशार्चिधिषण: फाल्गुनीभवः' इति हैम्याम् । दधत्या धारयन्त्या दिवा खर्लोकेन अमरावत्या वा सममीjया स्पर्धया धरित्र्या धरित्रीभुवा सार्धशतं वागीश्वराः सुराचार्या विधृताः किं ध्रियन्ते स्म इव ॥
सप्ताभवन्वाचकवारणेन्द्रा यस्योल्लसद्वाग्लहरीविलासाः। गाम्भीर्यभाजो गुणरत्नपूर्णास्तरङ्गिणीनामिव जीवितेशाः ॥ १०९ ॥ यस्य भट्टारकस्य सप्तसंख्याका वाचकेषु उपाध्यायेषु विषये कुमतिमतप्रबलबलवि
Loading... Page Navigation 1 ... 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980