________________
८२
काव्यमाला।
स्थापनगौतमविद्यां विधिना सम्यक् तत्कल्पशास्त्रपूर्वाचार्यप्रोकप्रकारेणारराध साधयति स्म । किं क्रियमाणः । खयंभूजिनेन्द्र इव श्रिया युक्तैरनेकदेवदेवीवृन्दाधिपत्यकलितैः शासनस्य जिनमतस्याधित्रिदशैरधिष्ठायिकैर्देवैर्वाग्वादिनी-त्रिभुवनखामिनी-श्रीदेवीयक्षराज-गणिपिटकप्रमुखसुरासुरैः खयमात्मना सेव्यमान उपास्यमानः ॥
सूरीन्दुरेकाग्रमनाश्चतस्रः स्वाध्यायकोटीगेणयांबभूव । निवेदिताशेषशरीरभाजां चतुर्गतानामिव जैत्रमन्त्रान् ॥ १०६ ॥ .
सूरीन्दुरेकाप्रमेकतानं मनश्चेतो यस्या व्यप्रान्तःकरणः सन् खाध्यायानां सिद्धान्तप्रकरण-परिवर्तन-गणन-चिन्तनरूपाणां चतस्रः चतुःसंख्याकाः कोटी: शतीशतसहस्राणां गणयांबभूव गणयति स्म। उत्प्रेक्ष्यते---निर्वेदं खेदं प्रापिता नीता अशेषाः संसारवर्तिनः समस्ताः शरीरभाजः प्राणिनो याभिस्तादृशीनां नरकतिर्यमनुष्यदेवलक्षणानां चतमृणां गतीनां जैत्रान् जयनशीलान्मन्त्रानिव गणयांचकार ॥
ग्रन्थावली निर्मितवान्विशुद्धां निजां मनोवृत्तिमिव व्रतीन्द्रः । अदीक्षयद्यः शतशो वशीशः शिष्यान्स्वशिष्यीकृतशक्रसूरिः ॥१०७॥ यो व्रतीन्द्रो प्रन्थावली शास्त्रश्रेणीमशुद्धां विशुद्धां कूटवर्णविरहितां निर्मितवान् शोधयामास । कामिव । निजामात्मीयां मनोवृत्तिमिव खान्तव्यापृतिमिव विशुद्धां निष्पापां निर्मितवान् । पुनर्यो वशीशः जितेन्द्रियेन्द्रः योगिजम्भारातिः शतशः शंतसंख्याकान् शिष्यान् विनेयान् अदीक्षयत् दीक्षां प्राहयति स्म । किंभूतः । शिष्यीकृतो बुद्धया शास्त्रपरिज्ञानेन च निजान्तेवासिविहितः शक्रसूरिः पुरंदराचार्यः बृहस्पतिर्थेन । 'ईदृशीं गिरमुदीर्य बिडोजाः जोषमासनविशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधि गुरुर्गुरुरस्य ॥ इति सूरेरातपस्यासमयं तपःक्रियानुष्ठानादिवर्णनम् ॥
यत्पण्डिताः साधेशतं बभूवुः संप्राप्तसिद्धान्तपयोधिपाराः । दिवेय॑यैकं धिषणं दधत्या वागीश्वराः किं विधृता धरित्र्या ॥ १०८॥ यस्य सूरेः पण्डिताः प्रज्ञांशपदधारिणः सार्धशतमेकपश्चाशदुत्तरं शतं संख्या येषां तादृशा बभूवुः संजाताः । किंभूताः। संप्राप्तोऽधिगतः सिद्धान्तस्यागमस्य उपलक्षणात् खसमयपरसमयप्रवर्तमानशास्त्रसंदोहखरूपस्य पयोधेः समुद्रस्य पारो यैस्ते । उत्प्रेक्ष्यते-एकमेव धिषणं बृहस्पतिम् । 'वाचस्पतिर्द्वादशार्चिधिषण: फाल्गुनीभवः' इति हैम्याम् । दधत्या धारयन्त्या दिवा खर्लोकेन अमरावत्या वा सममीjया स्पर्धया धरित्र्या धरित्रीभुवा सार्धशतं वागीश्वराः सुराचार्या विधृताः किं ध्रियन्ते स्म इव ॥
सप्ताभवन्वाचकवारणेन्द्रा यस्योल्लसद्वाग्लहरीविलासाः। गाम्भीर्यभाजो गुणरत्नपूर्णास्तरङ्गिणीनामिव जीवितेशाः ॥ १०९ ॥ यस्य भट्टारकस्य सप्तसंख्याका वाचकेषु उपाध्यायेषु विषये कुमतिमतप्रबलबलवि