Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८७९
१७ सर्गः] हीरसौभाग्यम् ।
द्वासप्ततिं सूरिसहस्ररश्मिः स्म निर्मिमीते पुनरष्टमानाम् । विद्मश्चतुर्विंशतिकात्रिकस्य प्रसत्तिमाधातुमना जिनानाम् ॥ ९७ ॥ सूरिषु सहस्ररश्मिः अधिकप्रतापत्वेन भानुमाली पुनर्द्वयोरालोचनयोरन्येषां च अष्टमानामुपवासत्रिकलक्षणानां द्वासप्ततिं निर्मिमीते स्म कृतवान् । उत्प्रेक्ष्यते-चतु. विंशतिकानामतीतानागतवर्तमानरूपाणां त्रिकस्य त्रितयस्य जिनानां तीर्थकृताम् । चतु. विंशतिस्त्रिभिर्गुणिता सती द्विसप्ततिर्भवेत्। एतावता द्वासप्ततिमितार्हद्भट्टारकाणाम् । केवलज्ञानि-निर्वाणि-सागर-महायश:-विमल-सर्वानुभूति-श्रीधर-दत्त-दामोदर-सुतेज:खामि-मुनिसुव्रत-सुमति-शिवगति-अस्ताघ-न मि-अनिल-यशोधर-कृतार्थ-जिनेश्वर-शुद्धमति-विवेक-स्यन्दन-संप्रतिनामान एतेऽतीतचतुर्विंशतिजिनाः । ऋषभअजित-शंभव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमिपार्श्व-वर्धमानाभिधाः एते वर्तमानचतुर्विंशतितीर्थकराः । पद्मनाय-सुरदेव-सुपार्श्वकखयंप्रभ-सर्वानुभूति-देवश्रुत-उदय-पेढाल-पोटिल-शतकीर्ति-सुव्रत-असम-निष्कषाय-निष्पुलाक-निर्मम-चित्रगुप्त-समाधि-संवर-यशोधर-विजय-मल्ल-देव-अनन्तवीर्य-भद्रकृत्संज्ञा एते त्वनागतचतुर्विंशतिरहन्तः । एतेषां चतुर्विंशतित्रितयजि. नानां प्रसत्ति खविषये प्रसन्नभावमाधातुमनाः कर्तुकाम इव विद्म इवार्थेऽत्र ॥
चक्रे य आचाम्लसहस्रयुग्मं स्वयं जिनं स्तोतुमवेक्षितुं वा। __ पृथक्सहस्रे रसनेक्षणानां विद्मः फणीन्दोरिव लिप्समानः ॥ ९८॥ • यो भगवान् आचाम्लानां सहस्रस्य दशशत्या युग्मं द्वन्द्वं चक्रे विंशतिशतीं विधत्ते स तत्र विषये वयमेवं विद्मो जानीमः । उत्प्रेक्ष्यते वा-जिनं वीतरागं खयमात्मनैव स्तोतुं स्तवनगोचरीकर्तुं पुनरवेक्षितुं विलोचनविषयं विधातुं द्रष्टुं रसनेक्षणानां जिह्वानयनानां पृथक्पृथक् सहस्रे लिप्समानः कावन्निव । भगवन्तं स्तोतुं रसनानां द्विसहस्रं तथा अनिमेषं विलोकयितुं लोचनानां विंशतिशतीमीहमान इव । केषामिव । फणीन्दो रसनेक्षणानामिव । यथा शेषनागस्य रसनानां तथा ईक्षणानां सहस्र स्तः । तस्य नागराजस्य सहस्रफणत्वेन द्विजिह्वत्वेन द्विनेत्रत्वेन सहस्रफणेषु रसज्ञानां नयनानां च द्विसंख्याभाक्त्वेन द्विसहत्री स्यात् । तथा चम्पूकथायाम्-'यस्यास्मिन्नुरगप्रभोरिव भवेजिह्वासहस्रद्वयम्' इति ॥
आचाम्लकैर्विंशतिसंमितानि यः स्थानकान्यातनुते स सूरिः। . निजस्य विंशत्यसमाधिपूर्वस्थानान्यपाकर्तुमना इवैषः ॥ ९९ ॥ यः सूरिराचाम्लकैराचाम्लनामतपोविशेषैः कृत्वा विंशतिसंख्यया संमितानि प्रमाणीकृतानि स्थानकानि–'अर्हति सिद्धे प्रवचनसूरि स्थविरेषु वाचके साधौ । ज्ञाने भक्तिदर्शनशुद्धिः सद्विनयसंपन्नाः ॥ संध्याद्वयेऽप्यवश्यावश्यककरणेन शुद्धचारित्रम् ।
Loading... Page Navigation 1 ... 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980