Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८५८
काव्यमाला।
स वतिनां सको मुनीन्द्रः हीरसूरिः अजय इत्यभिधानं यस्यास्वादशी पुरं नगरीमाससाद प्राप । उद्रक्ष्यते-अत्र द्वीपोनतनगरोपकण्ठे भूपीठे वंखोकसाराया धनदनगर्याः अवरजां मधुमगिनीमिव । किं कृत्वा । क्रमद्वयी चरणयुगली। 'उच्चै राज्यप्रदानाकलिकलुषमलक्षालनात्, तामसानामुच्छेदात्, त्रिदशपतिकरस्पर्शनात् , दर्शनस्य । हेतुत्वात् , सस्य सूर्यायुदयफलपदखर्जनज्ञानभूत्वात् धत्ते नाभेयदेवप्रभुपदयुगलीगौरवं गौरिवेह ॥ इति श्रीसोमसुन्दरसूरिकृतस्तवे युगलीशब्दः । तया यच्चमणं चलनं तस्य क्रमेण परिपाच्या मार्ग पन्थानमतिक्रम्योल्लाय ॥ इति मार्गोलकनम् ॥
तत्राजयोर्वीरमणस्य पिण्डीमवद्यशः किं शशिजित्वरश्रि। सूरीन्दुरालोकयति म चैत्यमचिन्त्यमाहात्म्यजिनाङ्किताङ्कम् ॥ ३१ ॥ सूरीन्दुहीरसूरिसोमः तत्राजयपुरे चैत्यं प्रासादमालोकयति स्म ददर्श । किंभूतं चैत्यम् । अचिन्यं चिन्तयितुमशक्यं विचारगोचरातीतं माहात्म्यं प्रभावो यस्य ता:शेन जिनेनाजयपार्श्वनाथप्रतिमारूपेण अर्हता अङ्कितं कलित उत्सङ्गो मध्यं यस्य तत् । उत्प्रेक्ष्यते-चैत्यम् । अजयो नामा उवीरमणो राजा दशरथनृपस्य जनकस्तस्य । 'अधु. नाजयभूपालभाग्येन यमिहागता' इति शत्रुजयमाहात्म्ये । पिण्डीभवत्पिण्डतां प्राप्नु. वद्यशः किं कीर्तिरिव । किंभूतं यशः । शशिनश्चन्द्रस्य जित्वरी जयनशीला श्रीः श्वेतिमलक्ष्मीर्यस्य ॥
प्रीत्या प्रणत्याजयपार्श्वमत्राभिष्टुत्य वृत्रारिरिव व्रतीन्दुः । अकीर्तयत्वाप्युपविश्य तस्य माहात्म्यमित्यङ्गभृतां पुरस्तात् ॥ ३२ ॥ व्रतीन्दुर्वाचंयमचन्द्रमाः सूरिः क्वापि कुत्रापि स्थाने तद्देवगृहबहिधर्मशालायामुपविश्यासित्वा अङ्गभृतां भविकजन्तूनां पुरस्तादप्रे इत्यमुना प्रकारेणाने वक्ष्यमाणं तस्याजयपार्श्वनाथबिम्बस्य माहात्म्यं प्रभावमकीर्तयत् विस्तारयति स्म ! 'कीर्तण यशसि वि. स्तारे' इति धातुः । उक्तवान्। किं कृत्वा । अत्र प्रासादे प्रीत्या प्रमोदेन । 'मुत्प्रीत्यामोदसंमदाः । आनन्दानन्दथू' इति हैम्याम् । अजयपार्श्वमजयपार्श्वनाथप्रतिमां प्रणत्य नमस्कृत्य । व्यवस्थितविकल्पत्वान्मितानिटां वा तुक् । 'आगम्यागत्य प्रणम्य प्रणत्य' इति प्रक्रियाकौमुद्याम् । च पुनः किं कृत्वा । अभिष्टुत्य स्तुत्वा । क इव । वृत्रारिरिव । यथा इन्द्रः शक्रः स्ववादिना जिनं स्तौति ॥
कश्चिन्महेभ्यो व्यवहर्तुमब्धिमध्याध्वना प्रास्थित सागराह्वः । कास्त्यत्र पुत्री जलर्निमाल्य गृह्णाम्यहं तामिति किं वितयं ॥३३॥ कश्चित्कोऽप्यज्ञातपूर्वखरूपः सागर इत्याहा नाम यस्य तादृशो महेभ्य इभप्रमाणं ध. ममस्तीति इभ्यस्ततोऽप्यधिकद्रव्यो महेभ्यो व्यवहारी व्यवहर्तुम् । 'जहालहौतहालोहो लहो लोहो पवई' इति वचनात् । अधिकधनाकाङ्क्षया व्यापारं कर्तुमब्धिमध्याध्वना समुद्रान्तरालयायिना मार्गेण प्रास्थित प्रस्थितवान् । समुद्रे यानपात्रे चढति स्मे
Loading... Page Navigation 1 ... 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980