Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 921
________________ काव्यमाला । पाठीनपीठाण्डजनकचक्रकुम्भीरपुत्रैः प्रकटीभवद्भिः । वन्यैरिवारण्यमगण्यहिौभयानकोऽम्भोधिरभूत्तदास्य ॥ ३७॥ तदा तस्मिन्मेघागमप्रक्रमे तस्य सागरमहेभ्यस्य अम्भोधिः समुद्रो भयानको भयं. करो बभूव । कैः । प्रकटीभवद्भिः दृग्गोचरीभवद्भिः दृग्गोचरमागच्छद्भिः पाठीनपीठा मत्स्यविशेषा अण्डजाः सामान्यमत्स्याः नक्राश्चक्रास्तथा कुम्भीराणां पुजा बजा मकरजा. तिविशेषास्तैः कृत्वा भीमन् । किमिव । अरण्यमिव । यथा वन्यैः काननजन्मभिः अंग: ण्यैर्गणयितुमशक्यैर्गणनातीतैर्हिः हिंसनशीलैः श्वापदैर्व्याघ्रसिंहाष्टापदादिकैर्जन्तुघातकसंततिभिरटवी भयकारिणी भवेत् ॥ इति जलदोदयः ॥ क्रोधोद्धतं व्यालमिवोपयान्तं प्रकोपितं दुष्टमिवाथ चण्डम् । स सागरो भैरवसागरं तं द्रष्टुं न दृष्टयापि तदा शशाक ॥ ३८॥ स यानपात्रेण समुद्रमध्ये समेतः सागरनामा व्यवहारी यदा यस्मिन् समये तं स्फुरदमन्दमेदुरमुदिरमण्डलाकलितं प्रचण्डप्रभञ्जनप्रक्षुभ्यत्पयःप्रसरत्प्रतिदिगन्ततुङ्गतरगभरं भैरवं भयावहं सागरं समुद्रं दृष्ट्यापि लोचनेनापि द्रष्टुं विलोकयितुं न शशाक नैव समर्थीवभूव । कमिव । व्यालमिव । यथा क्रोधेन कोपाटोपेन कृत्वा उद्घतमुत्कटं सुभटको. व्यापि कलयितुमाक्रमितुमशक्यं तथा उपयान्तं संमुखमागच्छन्तं व्यालं दुष्टगजं 'धूनी' इति प्रसिद्धम् । अथ वा पूर्वोक्तविशेषणविशिष्टं गारुडिकैरपि कलयितुमशक्यं दुष्टसर्पमिव । अथ वा वन्यजीवैराक्रमितुमशक्यं श्वापदमिव । अथ वा चित्रकव्याघ्रादिभिरनाक्रमणीयं कण्ठीरवमिव । अथ वा गन्धसिन्धुरादिभिरनाकलनीयं शरभमिव । 'व्यालो दुष्टगजे सर्प खले श्वापदसिंहयोः' इत्यनेकार्थः । अथ पुनः कमिव । प्रकोपितं केनापि प्रकारेण प्रकोपितं महाकोपं प्रापितम् । तथा चण्डं दुष्टाशयं दुर्दन्तिनं वा दुष्टं दुर्जनमिव ॥ संवर्तवत्तत्र तदा खपोतलोकक्षयं प्रेक्षितुमक्षमः सन् । विलासवाप्यामिव वार्धिमध्ये यावत्स झम्पां प्रगुणः प्रदत्ते ॥ ३९ ॥ स सागरश्रेष्टी यावत् यावत्प्रमाणेन समयेन प्रगुण उत्साहवान् सन् वस्त्राद्यश्चलसंवरणेन बद्ध कच्छो वा वार्धिमध्ये समुद्रान्तः झम्पा संपातपाटवम्। जले निपतन मित्यर्थः। प्रदत्ते । कस्यामिव । विलासवाप्यामिव । यथा कश्चिजलकेलिकरणप्रवणः क्रीडादीर्घिकायां सम्पा दत्ते । किंभूतः सन् समुद्रसलिले पतति । तदा तस्मिन्मेघोत्पातसमये तत्र क्षुब्धपयोधिमध्ये संवर्तवत्कल्पान्तकाल इव खपोतलोकानां जिनयात्रारूढानेकसायात्रिकजनानां क्षयं संहारं प्रेक्षितुं खयमालोकितुमक्षमः असमर्थः सन् । मया कथं कथंचिन्मद्यानपात्रमध्येऽधिरोपिता एतावन्तो लोका एककालं प्रलयं लप्स्यन्ते । तदे. तेषां मदाश्रितानां लोकानां क्षयमहमात्मदृष्टया द्रष्टुं नालमिति तत्प्रथममेव मर्तुकामो यावजलधौ झम्पा प्रदत्ते इत्यर्थः ॥ इति सागरस्य सागरे पिपतिषा॥

Loading...

Page Navigation
1 ... 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980