Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः]
हीरसौभाग्यम् ।
आमय आकल्पमुपतापो गदः समाः' इति हैम्याम् । साकेतस्य कोशलानगर्या अयोध्याराजधान्या नेता अधिपतिरजयनृपोऽपि अधिकमतिशायितया दिदीपे शोभते स्म । क इव । अमृतांशुरिव । यथा घनात्ययेन शरत्कालेन न्यकृतो विश्वस्तो निराकृतो निवासितो यो नीरवाहो मेघस्तस्योपरोधः संरोधनं तस्मानिर्मुक्तः पृथग्भूतश्चन्द आश्विनपू. र्णिमाकौमुदीपतिरधिकं दीप्यते ।। इत्यजयराजस्य रोगोपशमः ॥
ततोऽजयाख्यं नगरं निवास्य पुरीमयोध्यामपरामिवात्र । केनापि सिद्धायतनं सुरेण मुक्तं किमस्भिश्च विधाप्य चैत्यम् ॥ १४ ॥ संस्थाप्य तं तत्र जिनेन्द्रबिम्बं सिद्धिश्रिया वोपयमं स्वकीयम् । कावन्निव द्वादशसूर्यतेजा दत्त्वाचितुं द्वादश शासनानि ॥ ५५ ॥ भूमीभुजां शेखरयशिरःसु स्वाज्ञां सुमानामिर मालिकां सः। स्वर्गीव नीरोगतनुः क्रमेण स्वां राजधानी पुनरध्युवास ॥ ५६ ॥
ततो रोगापगमनानन्तरं स: अजयभूपाल: पुनर्देशसाधनानन्तरं द्वितीयवारं खामात्मीयां तातसंबन्धिनी राजधानीमयोध्यानाम्नी नगरीमध्युवास आश्रयति स्म । केन । क्रमेण पूर्वपश्चिमदक्षिणोत्तरदिग्वर्तिदेशसाधनामनस्यपरिपाट्या । स किंभूतः । खर्गी देव इव नीरोगतनुर्विविधामयरहितशरीरः । स किं कुर्वन् । भूमीभुजां वैताब्यभूधरपर्यन्तचतुर्दिग्भूपान्मलमण्डलानां शिरःसु मौलिघु सुमानां मालिकामिव स्वां वकीयामाज्ञां शासनं शेखरयन्नवतंसीकुर्वन् मुकुरमिवापादयन् । 'आपीडशेखरोत्तंसावतंसाः शिरसः स्रजि' इति हैमीवचनात् । किं कृत्वा राजधानीमधिवसति स्म। अत्र रोगनिर्मुक्तिस्थाने द्वीपसमीपे अजय इति खनामसमाना आख्या अभिधानं यस्य तादृशं नगरं महत्पुरं निवास्य वासयित्वा संस्थाप्य । उत्प्रेक्ष्यते-अपरामन्यां द्वितीयामयोध्यां कोशलापुरीमिव
खकुलकमायातां साकेतनीनानी राजधानीमिव । 'साकेतं कोशलायोध्या' इति हैम्याम्। . च पुनरस्मिन्नजयनामनगरे चैत्यं श्रीपार्श्वनाथप्रासादं विधाप्य शिल्पिभिनिर्माप्य । उत्प्रेक्ष्यते-केनानिर्दिष्टनाम्ना सुरेण देवेन अस्मिन्नजयपुरे मुक्तं कुतश्वित्प्रदेशात्खयमानीय संस्थापितं सिद्धायतनं शाश्वतजिनचैत्यमिव । पुनः किं कृत्वा । तत्र स्वनिर्मापितप्रासादे तं पद्मावतीप्रकटितमाहात्म्यं सागरमहेभ्यमहामहानीतपार्श्वनाथं संस्थाप्योपवेशयित्वा । उत्प्रेक्ष्यते-सिद्धिश्रिया मोक्षलक्षम्या समं स्वकीयमात्मसंबन्धिनमुपयमं विवाहमिव सं. स्थाप्य स्थापयित्वा । 'पाणिग्रहणमुद्वाह उपाद्यामयमावपि' इति हैम्याम् । उपयाम उपयमाविति शब्दद्वयं पुनरचिंतुं श्रीअजयपार्श्वनाथप्रतिमां पूजयितुं द्वादशसंख्याकानि शासनानि श्रीमान् दत्त्वा स्वेनार्पयित्वा । 'दीयतां दशलक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको यद्वा गच्छतु गच्छतु ॥' इति । अथ धूतकेशागतसिद्धसेनदिवाकरागमनसमये एव अदृष्ट एवैकश्लोकप्रेषणे विक्रमार्कदानपत्रे दानश्लोके दानम् । तत्र दशसौवर्णकलक्षाणि शासनानि ग्रामाश्च दत्ताः । उत्प्रेक्ष्यते-द्वादशानां सूर्याणां तेजः प्रताप
Loading... Page Navigation 1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980