________________
१७ सर्गः]
हीरसौभाग्यम् ।
आमय आकल्पमुपतापो गदः समाः' इति हैम्याम् । साकेतस्य कोशलानगर्या अयोध्याराजधान्या नेता अधिपतिरजयनृपोऽपि अधिकमतिशायितया दिदीपे शोभते स्म । क इव । अमृतांशुरिव । यथा घनात्ययेन शरत्कालेन न्यकृतो विश्वस्तो निराकृतो निवासितो यो नीरवाहो मेघस्तस्योपरोधः संरोधनं तस्मानिर्मुक्तः पृथग्भूतश्चन्द आश्विनपू. र्णिमाकौमुदीपतिरधिकं दीप्यते ।। इत्यजयराजस्य रोगोपशमः ॥
ततोऽजयाख्यं नगरं निवास्य पुरीमयोध्यामपरामिवात्र । केनापि सिद्धायतनं सुरेण मुक्तं किमस्भिश्च विधाप्य चैत्यम् ॥ १४ ॥ संस्थाप्य तं तत्र जिनेन्द्रबिम्बं सिद्धिश्रिया वोपयमं स्वकीयम् । कावन्निव द्वादशसूर्यतेजा दत्त्वाचितुं द्वादश शासनानि ॥ ५५ ॥ भूमीभुजां शेखरयशिरःसु स्वाज्ञां सुमानामिर मालिकां सः। स्वर्गीव नीरोगतनुः क्रमेण स्वां राजधानी पुनरध्युवास ॥ ५६ ॥
ततो रोगापगमनानन्तरं स: अजयभूपाल: पुनर्देशसाधनानन्तरं द्वितीयवारं खामात्मीयां तातसंबन्धिनी राजधानीमयोध्यानाम्नी नगरीमध्युवास आश्रयति स्म । केन । क्रमेण पूर्वपश्चिमदक्षिणोत्तरदिग्वर्तिदेशसाधनामनस्यपरिपाट्या । स किंभूतः । खर्गी देव इव नीरोगतनुर्विविधामयरहितशरीरः । स किं कुर्वन् । भूमीभुजां वैताब्यभूधरपर्यन्तचतुर्दिग्भूपान्मलमण्डलानां शिरःसु मौलिघु सुमानां मालिकामिव स्वां वकीयामाज्ञां शासनं शेखरयन्नवतंसीकुर्वन् मुकुरमिवापादयन् । 'आपीडशेखरोत्तंसावतंसाः शिरसः स्रजि' इति हैमीवचनात् । किं कृत्वा राजधानीमधिवसति स्म। अत्र रोगनिर्मुक्तिस्थाने द्वीपसमीपे अजय इति खनामसमाना आख्या अभिधानं यस्य तादृशं नगरं महत्पुरं निवास्य वासयित्वा संस्थाप्य । उत्प्रेक्ष्यते-अपरामन्यां द्वितीयामयोध्यां कोशलापुरीमिव
खकुलकमायातां साकेतनीनानी राजधानीमिव । 'साकेतं कोशलायोध्या' इति हैम्याम्। . च पुनरस्मिन्नजयनामनगरे चैत्यं श्रीपार्श्वनाथप्रासादं विधाप्य शिल्पिभिनिर्माप्य । उत्प्रेक्ष्यते-केनानिर्दिष्टनाम्ना सुरेण देवेन अस्मिन्नजयपुरे मुक्तं कुतश्वित्प्रदेशात्खयमानीय संस्थापितं सिद्धायतनं शाश्वतजिनचैत्यमिव । पुनः किं कृत्वा । तत्र स्वनिर्मापितप्रासादे तं पद्मावतीप्रकटितमाहात्म्यं सागरमहेभ्यमहामहानीतपार्श्वनाथं संस्थाप्योपवेशयित्वा । उत्प्रेक्ष्यते-सिद्धिश्रिया मोक्षलक्षम्या समं स्वकीयमात्मसंबन्धिनमुपयमं विवाहमिव सं. स्थाप्य स्थापयित्वा । 'पाणिग्रहणमुद्वाह उपाद्यामयमावपि' इति हैम्याम् । उपयाम उपयमाविति शब्दद्वयं पुनरचिंतुं श्रीअजयपार्श्वनाथप्रतिमां पूजयितुं द्वादशसंख्याकानि शासनानि श्रीमान् दत्त्वा स्वेनार्पयित्वा । 'दीयतां दशलक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको यद्वा गच्छतु गच्छतु ॥' इति । अथ धूतकेशागतसिद्धसेनदिवाकरागमनसमये एव अदृष्ट एवैकश्लोकप्रेषणे विक्रमार्कदानपत्रे दानश्लोके दानम् । तत्र दशसौवर्णकलक्षाणि शासनानि ग्रामाश्च दत्ताः । उत्प्रेक्ष्यते-द्वादशानां सूर्याणां तेजः प्रताप