________________
काव्यमाला।
क्षिप्वा । अपि पुनरेतां पद्मावत्याः पूर्व नृपार्थ प्रकाश्य प्रेषितां मञ्जूषामुपादाय गृहीत्वा। उत्प्रेक्ष्यते-अब्धेः समुद्रस्य सुता नन्दिनी लक्ष्मीमिवादाय ॥
प्रणीय पूजां क्षितिपेन पूर्व प्रोद्घाटितायाः प्रमदेन तस्याः । पार्थप्रभुः प्रादुरभूत्तमोभिदाखानिव प्राग्गिरिकंदरायाः ॥ ५० ॥
तस्याः पेटायाः । पञ्चमीप्रयोगः । मञ्जूषामध्यात्पार्श्वप्रभुः श्रीपार्श्वखामिनः प्रतिमा प्रादुरभूत्प्रकटीभवति स्म।क इव । भाखानिव । यथा प्राग्गिरिकंदरायाः पूर्वपर्वतगुहा: मध्यात् भास्करः प्रकटीमवति । किंभूतः । तमोभित् तमोऽज्ञानं पापं वा अन्धकारं च भिनत्ति विदारयति इति । तस्याः किंभूतायाः। क्षितिपेनाजयपृथ्वीपतिना प्रमदेन रोगविनाशकोपायत्वाद्भाविभगवद्विम्बत्वान्महानन्दसंदोहपुलकितकाययष्टिना प्रोद्घाटितायाः खयमेव विकाशीकृतमनपिधानं विहितं वा द्वारं कपाटो वा यस्याः । किं कृत्वा । पूर्व प्रथमं खयमात्मना चन्दनकर्पूरकस्तूरिकाकुसुमादिभिः कृष्णागुरुप्रमुखसुगन्धंद्रव्योत्क्षेपपूर्व पूजामा प्रणीय विधाय॥ पार्थेशितुः खात्रजलाभिषेकाकृतोऽजयोर्वीन्द्रतनूलतायाः। महामयोत्थः प्रशशाम तापो भूमेरिव ग्रीष्मभवोऽब्दवर्षात् ॥ ११ ॥ ततो मञ्जूषामध्यात् श्रीपार्श्वनाथप्रतिमाप्रकटीभवनानन्तरं पावेशितुः पार्श्वप्रभुप्रतिमायाः स्नात्रजलस्य सपनसलिलस्य अभिषेकात्सिञ्चनात् अजयो नामा उवींन्द्रः वसुधासुधानाधीशः तस्य तनूलतायाः वपुर्यष्टेमहान्तोऽत्युत्कृष्टा ये आमया कुष्ठज्वरादयो रोगास्तेभ्य उत्था उत्थानं यस्य तादृशस्तापो निदाघज्वरः प्रशशाम शान्ति प्राप्नोति स्म । कस्या इव । भूमेरिव । यथा पृथिव्या ग्रीष्मान्निदाघऋतोर्भवो जनितः संतापः अब्दवर्षान्मेघवर्षणात्प्रशाम्यति ॥
महामहः कोऽपि महीहिमांशौ प्रावतेतानामयतामवाप्ते । मेने जनो यत्र निजं प्रपन्नखःप्राज्यसाम्राज्यमिव प्रमोदात् ॥ १२ ॥ महीहिमांशी अजयाभिधानवसुधासुधाकरे अनामयता नीरोगतां समाधि अवाप्ते प्राप्ते सति कोऽप्यद्भुतवैभवो महामहः अर्याजनानामत्युत्सवः प्रावर्तत संजायते स्म । यत्र यस्मिन्नतिशायिनि उत्सवे प्रवर्तमाने सति जनस्तदजयराजपरिजनसेवकलोकः प्रमोदानिजमात्मानं प्रपन्नमासादितं खः खर्गस्य प्राज्यं प्रभूतं साम्राज्यं मण्डलीकपदलक्षणा• धिपत्यं येन तादृशं मेने मन्यते स जानीते स्म ॥
तदोपतापप्रकरैवियुक्तः साकेतनेताभ्यधिकं दिदीपे । घनात्ययन्यकृतनीरवाहोपरोधनिर्मुक्त इवामृतांशुः ॥ १३ ॥ तदान केवलं सेवकलोकानां प्रमोदः समजनि,अपि पुनः पार्श्वनाथन्नात्रजलाभिषिञ्चनानन्तरमुपतापानां कुष्टज्वरादिसप्तोत्तरशतरोगाणां प्रकरैर्वृन्दैः वियुक्तो विरहितः । आम