________________
१७ सर्गः] हीरसौभाग्यम् । निष्ट । कमात्प्रभोः प्रभावात् श्रीमत्पार्श्वनाथमाहात्म्यातिशयात् । किमिव । इन्द्रजालमिव । यथा कुहकं क्षणाददृश्यीभावं भजेत् । 'इन्द्रजालं तु कुहकम्' इति हैम्बाम् । स सागरधनी पेटां पार्श्वनाथप्रतिमासत्कमञ्जूषां चन्दननृगमदधनसारादिभिरभ्यच पूजयित्वा पुरः पेटाया अग्रे भोगादि कृष्णागुरुकुन्दरुष्कतुरुष्कायुत्क्षेपणमादिशब्दादलिवाकुलादिकं च व्यधत्त विदधाति स्म । कृतवानित्यर्थः । स किंलक्षणः । चमत्कृतः जलदानिलाद्युपसर्गविलयादि विलोक्य खहृदये विस्मितः ॥ इत्यकाण्डोद्भूतोपसर्गप्रशमनम् ॥
ततोऽनुकूलैः पवनैः पयोनिधौ प्रवर्तितस्तव्यवहारिपोतः । मत्तद्विपः सादिभिरध्वनीवालानं सुखं द्वीपपुरं प्रपेदे ॥ ४ ॥
ततो विघ्नापगमनानन्तरं तद्वयहा रिपोतः तस्य सागरनाम्नो व्यवहारिणो महेभ्यस्य पोतो यानपात्रं सुखं यथा स्यात्तथा द्वीपपुर द्वीपनाम नगरं प्रपेदे प्राप प्रातः द्वीपवन्दिरे सुखेनागतः किंलक्षण: पोतः । पयोनिधी खस्थीभूते समुद्रे अनुकूलैः सुखप्रवृत्तिकारिभिः पवनैर्वातैः प्रवर्तितः प्रेरितः। 'प्रेरणं प्रवर्तनम् । तत्र तुबादयः' इति सारखतव्याकरणम् । क इव । मत्तद्विप इव । यथा मदोद्धतो हस्ती सादिभिराधोरणैः अध्वनि मार्गे प्रवर्तितः सुखमालानं प्रपद्यते ॥
उत्तीर्य तर्याश्च बलिं विकीर्याप्येतामुपादाय सुतामिवाब्धेः । इहाह्वयन्कि हरितां महेन्द्रान्पार्श्व प्रणन्तुं घनतूररावैः ॥ ४८ ॥ भजन्नपाभ्यर्णमथार्णवीयं वस्तूपदीकृत्य निवेद्य वृत्तम् ।
पेटा डुढौके स्म पुरः क्षितीन्दोः रुजां चिकित्सामिव तां द्विधापि ॥४९॥ : अथ द्वीपबन्दिरे समागमनानन्तरं स सागर आढ्यः क्षितीन्दोरजयगतीरजनिजानेः पुरः पुरस्तादने पेटां कल्पपादपपूर्णनिर्मितां मञ्जूषां डुढौके प्राभृतीचकार । उत्प्रेक्ष्यते-द्विधापि द्वाभ्यां बाह्यान्तरङ्गलक्षणाभ्यामपि रुजामन्तरङ्गरोगाणामष्टकर्मणां बाह्यरोगाणां ज्वरादीनां चिकित्सां रुक्प्रातक्रियामिव रोगापहारिणी औषधादिविधा । किं कृत्वा इडीके। आर्णवीयमर्णवसंबन्धि पयोधिमध्यगतदीपोत्पन्नं वस्तु समुद्रान्तजातं • च वस्तु मुक्ताफलादिकमुपदीकृत्य ढोकयित्वा । च पुन: वृत्तं पद्मावतीप्रकाशितश्रीपार्श्वप्रतिमाया यानपात्रान्तरानयनानन्तरं खोपसर्गगमनादिचरित्रं निवेद्य कथयित्वा । सागरः किं कुर्वन् । नृपाभ्यर्णमजयराजसमीपं भजन्नाश्रयन् । कैः । घनतूररावैः घनानामनेकजातीयानां तूराणां वादित्राणां रावैः शब्दैः । अथ वा शब्दाद्वैतीभावं विद. धानैः सान्द्ररातोद्यनादैः । उत्प्रेक्ष्यते-विविधवाद्यनादैरिह द्वीपबन्दिरे पार्श्व प्रणन्तुं भविष्यदजयाभिधानपार्श्वनाथप्रतिमा नमस्कर्तुम् हरितां महेन्द्रान्दशदिक्पालकान् किमाद्वयन्नाकारयन्निव नृपान्तिकं श्रयन् । किं कृत्वा । तर्या वेडाया उत्तीर्य स्खयानपात्रादवरुह्य तीरभूमावागत्य । पुनर्वलि दशदिक्षु करपूपिकाचणककुल्माषादिकं विकीर्य