________________
८१२
काव्यमाला। मोद्घाटयेः स्वस्तरुपत्रपेटां संप्रापयेीपपुरं पुनस्ताम् । परस्य पृथ्व्या इव वासवस्य तत्राजयो:शितुरर्पयेस्त्वम् ॥ १३ ॥ हे वत्स हे सागरव्यवहारिन्, मयोधा पयोधिपयोमध्यवर्तिनी खस्तरोः कल्पद्रुमस्य पत्राणां दलानाम् । खर्दुमपणेनिर्मितामित्यर्थः । पेटा मजुषां मोद्घाटयेः त्वं माविकाशीकुर्याः । 'तुंम उघाडीश' इति लोकमाषा । पुनस्तां कल्पपादपपत्रपेटा द्वीपनाम्नि पुरे नगरे संप्रापयेः अनुदाटितद्वारकपाटामेव एना द्वीपबन्दिरे त्वं नयेः। गृहीत्वा गायाः इत्यर्थः । पुनखत्र द्वीपपुरे बर्यादिग्जैत्रयात्रार्य समेतस्थाजयनान्न उर्वीशितुः पृथ्वीपतेः राज्ञः अर्पयेः विश्राणयेः दद्याः । उत्रोक्ष्यते-पृथ्व्या भूमेः परस्य अन्यस्य वासवस्य पुरंदरस्येव एकः खर्गवासवो वर्तते अयमन्यो मेदिन्या वासव इव ॥
उद्धाट्य पेटां प्रकटां प्रणीय चित्रादिवल्लीमिव पार्श्वमूर्तिम् । छिनत्त्विदं खात्रजलाभिषेकाशतं ससप्तोत्तरमङ्गरोगान् ॥ ४४ ॥ हे सागरेभ्य, मजयो नाम राजा इदं स्नात्रस्य अस्याः श्रीपार्श्वनाथमूर्तेः मात्रस्य सपनस्य जलस्य सलिलस्याभिषेकान्सिश्चनान्तप्तसंख्या उत्तरे अग्रे यस्य तादृशं शतमेतावता सप्तोत्तरं शतमकरोगान् खशरीरामयान् छिनत्तु निराकरोतु । 'स दिशः सकला जिष्णुर्जयन्प्राग्भावकर्मणा। सप्तोत्तरशतेनाय व्याधिना परिपीडितः ॥ आकामनिति भूपालान् बलात्सौराष्ट्रमण्डलम् । क्रमात्प्रापदखण्डाज्ञस्त्रिखण्डावनिमण्डनः ॥' इति शत्रुजयमाहात्म्ये । किं कृत्वा । पेटां कल्पद्रुदलमण्डलघटितां मञ्जूषामुद्धाव्य द्वारद्वयं विकाशीकृत्य । अपावृतद्वारां विधायेत्यर्थः । पुनश्चित्रमिति पदमादौ यस्यास्तादृशीं वल्लीमिव चित्रकवल्लीमिव 'चित्रावेलि' इति प्रसिद्धा द्रव्याद्यक्षयकारिका पार्श्वमूर्ति श्रीपार्श्वनाथप्रतिमां प्रकटा लोचनगोचरां प्रणीय कृत्वा ॥ इति पद्मावत्यादेशः ॥
आसादितप्राणितवत्पुनः खं विदनिशम्येति गिरं त्रिदश्याः। आनाययन्नीरधिनीरमध्याजनैः स्वपोते जिनमूर्तिपेटाम् ॥ ४५ ॥ स सागरव्यवहारी जनैः खनाविकलोकै नीरधिनीरमध्यात्समुद्रसलिलान्तरालाजिनमूतिपेटां त्रयोविंशतितमममवत्प्रतिमापवित्रितमध्यमषा खपोते खयानपात्रमध्ये आनाययत् । किं कृत्वा । निश्चम्य श्रुत्वा । काम् । त्रिदश्या पद्मावत्या देवताया गिरं वाणीम् । स सागरः किं कुर्वन् । पुनर्द्वितीयवारमासादितं संप्राप्तं प्राणितं जीवितव्यं येन तद्वत्खमात्मानं विदन् जावन् ।
क्षणाददृश्योऽभवदिन्द्रजालमिवोपसर्गोऽथ प्रभोः प्रभावात् । चमत्कृतस्तत्पविलोक्य पेटामभ्यर्च्य भोगादि पुरो व्यधत्त ॥ ४६॥
अय पोते पार्श्वनाथप्रतिमासमागमनानन्तरमुपसर्गो गर्जोर्जिततडिझात्कारितनूतजीमृतवातादिजनितोपद्रवः क्षमात्क्षणमात्राददृश्यो दृग्गोचरावीतः क्षणदृष्टनष्टः अज