Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 929
________________ काव्यमाला। हैम्याम् । तस्या: प्रवाहाद्गापयःपूरान्मानसं नाम राजहंसनिवाससरोवरं प्रति प्र. तिष्ठते । यदुक्तम्-'मेघागमं दिवि विभाव्य परापगाम्भःपूरागमैर्जलमथाविलमभ्रसिन्धोः । भातीति चेतसि विचिन्त्य च हंसमाला खं मानसं प्रति ततस्त्वरितं प्रतस्थे ।' इति । तथा 'गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम्' इत्यपि सूक्ते ॥ अथ द्वीपोन्नतपुरादिसंघसंमुखागमनवर्णनप्रस्तावः-- शिरोधृतश्वेतसुवर्णकुम्भाः काश्चिल्लसन्ति स्म विलासवत्यः । श्यामादिवालक्ष्म्य इवोद्वहत्यः संपूर्णचन्द्राम्बुजबन्धुबिम्बान् ॥ १४ ॥ हीरसूरेः संमुखागमने काश्चिदनिर्दिष्टनामानः विलासवत्यः विलासो इंसहस्तिगम. नादिकः शृङ्गारादिविभ्रमो वा विद्यते यासां ता लीलावत्यो वनिता लसन्ति शोभन्ते । किंभूताः। शिरसि खमौलौ धृता आरोपिताः श्वेता उज्ज्वलास्तथा सु शोभनो वणों येषाम् । अथ वा श्वेतानां रूपयाणाम् । 'स्याद्रूप्यं कलधौतताररजतश्वेतानि' इति है. म्याम् । तथा सुवर्णानां काञ्चनानां कुम्भाः कलशा याभिस्ताः । उत्प्रेक्ष्यते-श्यामादिवालक्ष्म्य इव रजनी दिवसस्य श्रिय इव । किं कुर्वत्यः । उद्वहत्यः बिभ्रत्यः । कान् । संपूर्णा अखण्डाश्चन्द्रास्तथा अम्बुजबन्धवो भास्करास्तेषां बिम्बान्मण्डलान् । अखण्ड. चन्द्रमण्डलानादाय निशाश्रियः सूर्यमण्डलान् गृहीत्वा दिवसलमय इव भगवत्संमुखं समेता इत्यर्थः ॥ अवाकिरन्काश्चन मुक्तिकाभिरम्येत्य वाचंयमसार्वभौमम् । क्षीरोर्मयो मेरुमिव प्रमाथकालोच्छलद्भरिपयःपृषद्भिः ॥ १५ ॥ अभ्येत्य संमुखमागत्य काश्चन संघमध्यात्कियत्यः तं हीरविजयनामानं वाचंयमानां साधूनां सार्वभौमं चक्रवर्तिनं मुक्तिकामिर्लघुमुक्ताफलैः । 'सिता वमन्त्यः खलु कीर्ति. मुक्तिकाः' इति नैषधे । का इव।क्षीरोर्मय इव । यथा क्षीरसमुद्रवीचयः प्रकर्षेण सुरासुरादिभिः सर्वोजसा माथस्य मथनस्य काले समये उच्छलद्भिः उच्चैरुत्पतद्भिः तथा भूरिभिरनल्पैः पयःपृषद्भिः जलकणैम काश्चनाचलम् । किं च परसमये मन्दरशब्देन मेरुर्नोच्यते किं तु मन्दरशब्देन इन्द्रकीलनामा शैलः । जैनमते तु मन्दरो मेरुरेव । मन्दरनामगिरि वर्धयन्ति ॥ मुक्ताफलैः काश्चिदवाकिरंस्तं नवोपयन्तारमिवात्र लाजैः । सिद्धाद्रियात्रोद्भवपुण्यलक्ष्म्या नवोढयालंक्रियमाणपार्श्वः ॥ ६ ॥ काश्चिदपराः सीमन्तिन्यः तं सूरिम् अत्र संघसंमुखागमनसमये मुक्ताफलमौक्तिकैः अवाकिरन् वर्षयन्ति साकमिव । नवोपयन्तारमिव । यथा अत्र भूमिभुवने देवलोके नागलोके देवासुराणां परिणयनामावादुवो ग्रहणम् । सद्यस्कपरिणेतारं चारं पुमांसं का. श्चित्तद्वर्गसंबन्धिन्यो वर्णिन्यः लाजैरक्षतैर्वर्धयन्ति । किंभूतः सूरिः वरश्च । सिद्धाः शत्रु. जयशैलस्य यात्राया दर्शनस्पर्शनभावार्चाया उद्भव उत्पत्तिर्यस्यास्तादृश्या पुण्यलक्ष्म्या

Loading...

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980