________________
काव्यमाला।
हैम्याम् । तस्या: प्रवाहाद्गापयःपूरान्मानसं नाम राजहंसनिवाससरोवरं प्रति प्र. तिष्ठते । यदुक्तम्-'मेघागमं दिवि विभाव्य परापगाम्भःपूरागमैर्जलमथाविलमभ्रसिन्धोः । भातीति चेतसि विचिन्त्य च हंसमाला खं मानसं प्रति ततस्त्वरितं प्रतस्थे ।' इति । तथा 'गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम्' इत्यपि सूक्ते ॥
अथ द्वीपोन्नतपुरादिसंघसंमुखागमनवर्णनप्रस्तावः-- शिरोधृतश्वेतसुवर्णकुम्भाः काश्चिल्लसन्ति स्म विलासवत्यः । श्यामादिवालक्ष्म्य इवोद्वहत्यः संपूर्णचन्द्राम्बुजबन्धुबिम्बान् ॥ १४ ॥ हीरसूरेः संमुखागमने काश्चिदनिर्दिष्टनामानः विलासवत्यः विलासो इंसहस्तिगम. नादिकः शृङ्गारादिविभ्रमो वा विद्यते यासां ता लीलावत्यो वनिता लसन्ति शोभन्ते । किंभूताः। शिरसि खमौलौ धृता आरोपिताः श्वेता उज्ज्वलास्तथा सु शोभनो वणों येषाम् । अथ वा श्वेतानां रूपयाणाम् । 'स्याद्रूप्यं कलधौतताररजतश्वेतानि' इति है. म्याम् । तथा सुवर्णानां काञ्चनानां कुम्भाः कलशा याभिस्ताः । उत्प्रेक्ष्यते-श्यामादिवालक्ष्म्य इव रजनी दिवसस्य श्रिय इव । किं कुर्वत्यः । उद्वहत्यः बिभ्रत्यः । कान् । संपूर्णा अखण्डाश्चन्द्रास्तथा अम्बुजबन्धवो भास्करास्तेषां बिम्बान्मण्डलान् । अखण्ड. चन्द्रमण्डलानादाय निशाश्रियः सूर्यमण्डलान् गृहीत्वा दिवसलमय इव भगवत्संमुखं समेता इत्यर्थः ॥
अवाकिरन्काश्चन मुक्तिकाभिरम्येत्य वाचंयमसार्वभौमम् । क्षीरोर्मयो मेरुमिव प्रमाथकालोच्छलद्भरिपयःपृषद्भिः ॥ १५ ॥ अभ्येत्य संमुखमागत्य काश्चन संघमध्यात्कियत्यः तं हीरविजयनामानं वाचंयमानां साधूनां सार्वभौमं चक्रवर्तिनं मुक्तिकामिर्लघुमुक्ताफलैः । 'सिता वमन्त्यः खलु कीर्ति. मुक्तिकाः' इति नैषधे । का इव।क्षीरोर्मय इव । यथा क्षीरसमुद्रवीचयः प्रकर्षेण सुरासुरादिभिः सर्वोजसा माथस्य मथनस्य काले समये उच्छलद्भिः उच्चैरुत्पतद्भिः तथा भूरिभिरनल्पैः पयःपृषद्भिः जलकणैम काश्चनाचलम् । किं च परसमये मन्दरशब्देन मेरुर्नोच्यते किं तु मन्दरशब्देन इन्द्रकीलनामा शैलः । जैनमते तु मन्दरो मेरुरेव । मन्दरनामगिरि वर्धयन्ति ॥
मुक्ताफलैः काश्चिदवाकिरंस्तं नवोपयन्तारमिवात्र लाजैः । सिद्धाद्रियात्रोद्भवपुण्यलक्ष्म्या नवोढयालंक्रियमाणपार्श्वः ॥ ६ ॥
काश्चिदपराः सीमन्तिन्यः तं सूरिम् अत्र संघसंमुखागमनसमये मुक्ताफलमौक्तिकैः अवाकिरन् वर्षयन्ति साकमिव । नवोपयन्तारमिव । यथा अत्र भूमिभुवने देवलोके नागलोके देवासुराणां परिणयनामावादुवो ग्रहणम् । सद्यस्कपरिणेतारं चारं पुमांसं का. श्चित्तद्वर्गसंबन्धिन्यो वर्णिन्यः लाजैरक्षतैर्वर्धयन्ति । किंभूतः सूरिः वरश्च । सिद्धाः शत्रु. जयशैलस्य यात्राया दर्शनस्पर्शनभावार्चाया उद्भव उत्पत्तिर्यस्यास्तादृश्या पुण्यलक्ष्म्या