Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
ऐरावणस्य समुद्रमध्यादुत्पनविनिःसृतत्वेन तवंशस्यापि सद्भावः संभाव्यते एव । यदुकं नैषषेऽपि–पयोनिलीनाभ्रमुकामुकावलीरदाननन्तोरगपुच्छमच्छवीन्' इति । तथा समुद्रस्यापि अत्र सामीप्यादियमुत्प्रेक्षा घटत एव । अथ प्रस्तुतम् । इति किम् । यदनेन सूरिणा गत्या पुरतो युगप्रमाणां धरणीं चक्षुषा प्रेक्षमाणा । ईर्यासमिति पूर्वकं मन्थर• गमनेन अभ्रकुम्भी ऐरावणः । 'ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तार्कसोदरे' इति हैम्याम् । किं कथं कया रीत्या जितोऽभिभूतः ॥ पर्याणितास्तत्र तुरङ्गमास्ते रेजुर्जवाधःकृतवातवेगाः। यैर्निर्जिता भानुमतस्तुरङ्गा हियेव नाद्यापि भुवं स्पृशन्ति ॥ ७१ ॥ तत्र संमुखागमनसमये ते तादृशा ये अग्रे खगुणोत्कर्षेरुत्प्रेक्षा प्रापिताः । अथ वा ते काम्बोजकामरूपकच्छसिन्धुदेशोद्भवा विविधजातीयाः प्रसिद्धास्तुरङ्गमाः भवाः । यदुक्तं प्राकृतवाक्ये-'ये गंगाजलनीअडा हरिभडा कालाकिहाडापुरा साणीसिंघल. सिंधु आकलहला कस्मीरियां कुंकुणा । टुंकेकानि अनेकवानिपिहुला पीठे पगे नीसला दे हेष्यत्रियकुं अरा जिमसुरा ते जीतुषारैवढा ॥' इति.। पर्यागिताः पल्ययनकलिताः कृताः । 'पर्याणं तु पल्ययनः' इति हैम्याम् । रेजुः विभान्ति स्म । किंभूताः । जवेन मानसातिपातिगविरंहसा अधःकृतो निरस्तो वातानां पवनानां वेगो रयो वैस्ते । ते के। यैस्तुरङ्गमैर्भानुमतो भाखतस्तुरङ्गा वाजिनः निर्जिता गतिवराभिः पराभूताः सन्तः । उत्प्रेक्ष्यते-अद्याप्यद्यतनं वर्तमानं वासरं प्रभृति यावन्मण्डयित्वा हिया लजयेव कृत्वा भुवं क्षोणी न स्पृशन्ति । लजिता हि खं मुखं दर्शयितुमनलंभू. ष्णवः पृथिव्यां नायान्तीत्यर्थः ॥
रथाङ्गभाजस्त्वरमाणतायाः सुजातरूपा घननन्दकाश्च । अम्भोजनामा इव कामरोमशोभाः शताङ्गाः शतशः प्रचेलुः ॥७२॥ शतशः शतसहस्रसंख्याकाः शताङ्गा रथाः । 'शताङ्गः स्यन्दनो रथः' इति हैम्याम् । प्रचेलुः सूरेरभिमुखं प्रचलन्ति स्म । उत्प्रेक्ष्यते-अम्भोजनाभाः कृष्णा इव । किंभूता रथाः कृष्णाश्च । रथाङ्गं रथपादं चक्रं 'पइडे' इति प्रसिद्धं सुदर्शनं चक्रं भजन्ति इति रथाङ्गभाजः। पुनः किंभूताः। त्वरमाणाः शीव्रगामिनस्ताास्तुरङ्गमा गरुडाश्च येषां ते। च पुनः किंभूताः। शोभनं जातरूपं सुवर्णः काञ्चनजटितत्वेन । पक्षे जातमुत्पन्नं रूपमतिशायिसुन्दरशरीराकारविशेषो येषाम् । पुनः किंभूताः । घनान्बहुजनानन्दयन्ति प्रह्लाद. यन्ति। तथा घनो निबिडोऽपराप्रतिहतो नन्दकनामा खड़ो येषां ते।च पुनः किंभूताः। काममतिशयेन रामा मनोज्ञा शोभा येषां ते। तथा कामः प्रद्युम्नः रामो बलभद्रः ताभ्या शोभा येषां ते॥
तुरस्वरैश्चित्कृतिभी रथानां हयालिहेषागजगजितैश्च । नृणां स्तवादिध्वनितैर्वतीन्दोः श्लोकैरिवापूरि समग्रलोकः ॥ ७३ ॥
Loading... Page Navigation 1 ... 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980