Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः] हीरसौभाग्यम् ।
८५७ शास्त्रेष्वैक्यमेव दृश्यते । यथा-'नीली विनीलं नमः' । तथा-'जसतणुकंतिकडप्पसिणिद्धउ । सोहइ फणमणि किरणालिद्धउ नेनवजलहरतडिलयलंछिउ॥ इति । अत्र पार्श्वनाथो मरकतवर्णः, जलधरः श्यामवर्णः, अनयोरुपमेयोपमानता जाता इति ॥ इति श@जयपरिसरभुवं विहायाग्रे प्रस्थानम् ॥
कुत्रापि बन्धूनिव नन्दनस्य निकुञ्जपुञ्जान्सुमनोभिरांमान् । वेणीरिव व्योमपयोधिपन्याः कूलंकषाः कापि विशुद्धवारः ॥ २७ ॥ इवात्मदर्शान्धरणीन्दिरायाः क्वचित्तटाकांश्च पयःप्रपूर्णान् । मित्राणि सुत्रामपुरः किमत्र श्रीवासवेश्मानि पुनः पुराणि ॥ २८ ॥ हृल्लेखितामाकलयद्भिरात्मावतंसतां नेतुमिदं पदाब्जम् । श्राद्धैरिवानेकजनैः प्रणम्यमानः स पश्यन्पुरतोऽजिहीत ॥ २९ ॥ स प्रभुः सूरिः पुरतः शत्रुजयाद्रिकूटानि निर्मुच्याप्रेतनमार्गे अजिहीत । 'ओहाङ् गतो' धातुः । अद्यतनप्रयोगः । गच्छति स्म प्रचलितवान् । स किं क्रियमाणः । श्राद्धैः श्रावकैरिवानेकैर्विविधजातीयैर्बहुभिर्वा जनैः सौराष्ट्रराष्ट्रजन्मभिर्लोकैः प्रणम्यमानो न. मस्क्रियमाणः । जनैः किं कुर्वद्भिः । हल्लेखा उत्कण्ठा अस्त्येषामिति हल्लेखिन उत्कण्ठावन्तस्तेषां भावो हल्लेखिता औत्सुक्यम् । 'रणरणकोत्कण्ठे आयल्लकारतीहल्लेखोत्कलिके' इति हैम्याम् । आकलयद्भिर्बिभ्राणैः । किं कर्तुम् । इदं पदाब्जे सूरिचरणारविन्दमात्मनः खस्य अर्थान्मस्तके अवतंसता शेखरत्वं नेतुं प्रापयितुम् । पुनः स किं कुर्वन्। पश्यन्विलोकयन्। कान्। कुत्रापि प्रदेशे निकुञ्जपुञ्जान् वनप्रकरान् । उत्प्रेक्ष्यते-नन्दनस्य मन्दराद्रिद्वितीयमेखलावर्तिवासववनस्य बन्धून् सोदरान् इव । तत्तुल्यानित्यर्थः । किं. भूतान् । सुमनोभिर्विविधजातिकुसुमैरभिरामान् देवैश्च रमणीयान् । पुनः कापि भूमिभागे कूलंकषाः अभङ्गरङ्गत्तुङ्गतरङ्गसंगमागाहप्रबलप्रसरत्पयःपूररंहोनिष्पातिततटीस्तटिनीः पश्यन् । उत्प्रेक्ष्यते-व्योमपयोधिपत्न्याः गगनापगायाः गङ्गायाः वेणी: प्रवाहानिव । 'प्रवाहः पुनरोघः स्याद्वेणीधारारयश्च' इति हैम्याम् । किंभूताः । विशुद्धवारः विशुद्धं निर्मलमुज्वलं च वाः पानीयं यस्याम् । पुनः कान् । तटाकान् सरोवराणि पश्यन् । उत्प्रेक्ष्यते-धरणीन्दिराया भूमिश्रिय आत्मदर्शान्दर्पणानिव । किंभूतान् । पयोभिः पानीयैः प्रकर्षेण कण्ठं यावत्पूर्णान् निर्भरभृतान् । पुनः कानि पुराणि नगराणि पश्यन् । उत्प्रेक्ष्यते-अत्र मेदिनीमण्डले सौराष्ट्रमण्डले वा सुत्रामपुर इन्द्रनगरस्यामरावत्याः मित्राणीव । किंभूतानि पुराणि । श्रीवासवेश्मानि श्रीणां धनधान्यादिलक्ष्मीणां श्रियो हरिप्रियाया वा वासार्थ निवसनकृते मन्दिराणीव ॥ त्रिभिर्विशेषकम् ॥
क्रमद्वयीचक्रमणक्रमेणातिक्रम्य शको अतिनां स मार्गम् । वस्वोकसारावरजामिवात्राजयाभिधानां पुरमाससाद ॥ ३०॥
१०८
Loading... Page Navigation 1 ... 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980