SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ ८५८ काव्यमाला। स वतिनां सको मुनीन्द्रः हीरसूरिः अजय इत्यभिधानं यस्यास्वादशी पुरं नगरीमाससाद प्राप । उद्रक्ष्यते-अत्र द्वीपोनतनगरोपकण्ठे भूपीठे वंखोकसाराया धनदनगर्याः अवरजां मधुमगिनीमिव । किं कृत्वा । क्रमद्वयी चरणयुगली। 'उच्चै राज्यप्रदानाकलिकलुषमलक्षालनात्, तामसानामुच्छेदात्, त्रिदशपतिकरस्पर्शनात् , दर्शनस्य । हेतुत्वात् , सस्य सूर्यायुदयफलपदखर्जनज्ञानभूत्वात् धत्ते नाभेयदेवप्रभुपदयुगलीगौरवं गौरिवेह ॥ इति श्रीसोमसुन्दरसूरिकृतस्तवे युगलीशब्दः । तया यच्चमणं चलनं तस्य क्रमेण परिपाच्या मार्ग पन्थानमतिक्रम्योल्लाय ॥ इति मार्गोलकनम् ॥ तत्राजयोर्वीरमणस्य पिण्डीमवद्यशः किं शशिजित्वरश्रि। सूरीन्दुरालोकयति म चैत्यमचिन्त्यमाहात्म्यजिनाङ्किताङ्कम् ॥ ३१ ॥ सूरीन्दुहीरसूरिसोमः तत्राजयपुरे चैत्यं प्रासादमालोकयति स्म ददर्श । किंभूतं चैत्यम् । अचिन्यं चिन्तयितुमशक्यं विचारगोचरातीतं माहात्म्यं प्रभावो यस्य ता:शेन जिनेनाजयपार्श्वनाथप्रतिमारूपेण अर्हता अङ्कितं कलित उत्सङ्गो मध्यं यस्य तत् । उत्प्रेक्ष्यते-चैत्यम् । अजयो नामा उवीरमणो राजा दशरथनृपस्य जनकस्तस्य । 'अधु. नाजयभूपालभाग्येन यमिहागता' इति शत्रुजयमाहात्म्ये । पिण्डीभवत्पिण्डतां प्राप्नु. वद्यशः किं कीर्तिरिव । किंभूतं यशः । शशिनश्चन्द्रस्य जित्वरी जयनशीला श्रीः श्वेतिमलक्ष्मीर्यस्य ॥ प्रीत्या प्रणत्याजयपार्श्वमत्राभिष्टुत्य वृत्रारिरिव व्रतीन्दुः । अकीर्तयत्वाप्युपविश्य तस्य माहात्म्यमित्यङ्गभृतां पुरस्तात् ॥ ३२ ॥ व्रतीन्दुर्वाचंयमचन्द्रमाः सूरिः क्वापि कुत्रापि स्थाने तद्देवगृहबहिधर्मशालायामुपविश्यासित्वा अङ्गभृतां भविकजन्तूनां पुरस्तादप्रे इत्यमुना प्रकारेणाने वक्ष्यमाणं तस्याजयपार्श्वनाथबिम्बस्य माहात्म्यं प्रभावमकीर्तयत् विस्तारयति स्म ! 'कीर्तण यशसि वि. स्तारे' इति धातुः । उक्तवान्। किं कृत्वा । अत्र प्रासादे प्रीत्या प्रमोदेन । 'मुत्प्रीत्यामोदसंमदाः । आनन्दानन्दथू' इति हैम्याम् । अजयपार्श्वमजयपार्श्वनाथप्रतिमां प्रणत्य नमस्कृत्य । व्यवस्थितविकल्पत्वान्मितानिटां वा तुक् । 'आगम्यागत्य प्रणम्य प्रणत्य' इति प्रक्रियाकौमुद्याम् । च पुनः किं कृत्वा । अभिष्टुत्य स्तुत्वा । क इव । वृत्रारिरिव । यथा इन्द्रः शक्रः स्ववादिना जिनं स्तौति ॥ कश्चिन्महेभ्यो व्यवहर्तुमब्धिमध्याध्वना प्रास्थित सागराह्वः । कास्त्यत्र पुत्री जलर्निमाल्य गृह्णाम्यहं तामिति किं वितयं ॥३३॥ कश्चित्कोऽप्यज्ञातपूर्वखरूपः सागर इत्याहा नाम यस्य तादृशो महेभ्य इभप्रमाणं ध. ममस्तीति इभ्यस्ततोऽप्यधिकद्रव्यो महेभ्यो व्यवहारी व्यवहर्तुम् । 'जहालहौतहालोहो लहो लोहो पवई' इति वचनात् । अधिकधनाकाङ्क्षया व्यापारं कर्तुमब्धिमध्याध्वना समुद्रान्तरालयायिना मार्गेण प्रास्थित प्रस्थितवान् । समुद्रे यानपात्रे चढति स्मे
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy