Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 905
________________ काव्यमाला। जम्भारीणामिन्द्राणां राजिः श्रेणीः जिनेन्दोः जिनचन्द्रस्य उत्तमाङ्गोपरि एककोटिषष्टिलक्षामितपञ्चविंशयोजनोत्तुङ्गद्वादशयोजनपृथुलकलशयोजनोन्मितनालनिर्मुक्तविविधती. र्थोदकैर्वर्षति । पुनरियं राजादनी संगमकामुकेन मिलनाभिलाषुकेण पुंसा पुरुषेण सार्ध मुक्त्यङ्गनां सिद्धवधूमनुषङ्गयति संगम कारयति । केव । वयसीव । यथा प्रियसखी संगमं कर्तुं काश्ता मनोभिलषितेन केनचित्तरुणेन समं तत्तरुणाङ्गसंगमकृते सुचिरमु. त्कण्ठितां खां सखीमनुषङ्गयति मेलयति ॥ संप्राप्तः पूर्ववारान्नवनवतिमितानादिदेवस्तलेऽस्या स्तत्रार्चेवार्चनीयास्त्यसुरनरमरुत्पुंगवैः पादुकास्य । प्रश्यत्पर्णादिचूर्णैर्भुवनतनुभृतां भूतवेतालरक्षो ___ यक्षाद्याशेषदोषानपहरति पुनर्या च रोगान्सुधेव ॥ १३३ ॥ : अस्या राजादन्यास्तले अधःप्रदेशे मूलपार्श्वे छायायां वा. नवनवत्या मितानेकोनशतप्रमाणीकृतान् पूर्ववारान् पूर्वाणां वर्षवासरसंख्याका वेला आदिदेवो वृषभखामी संप्राप्तः समवसृतः । यदुक्तम्-'नवनवतिपूर्ववारान् यस्मिन् समवसरयुगादिजिनः । राजादनीतरुतले विमिलगिरिरयं जयति तीर्थम् ॥' इति पूर्वाचार्यप्रणीतस्तवे । पुनस्तत्र राजादन्यास्तले अर्चेव अर्हत्प्रतिमेव । अर्चाशब्देन पूर्वसूरिभिः प्रतिमा प्रोक्तास्ति । यथा-'अवनितलगतानां कृत्रिमाकृत्रिमाणां वरभवनगतानां दिव्यवैमानिकानाम् । इह मनुजकृतानां देवराजार्चितानां जिनवरभवनानां भावतोऽची नमामि ॥' इति । अस्यादिदेवस्य पादुका पदप्रतिमा । पदद्वन्द्वप्रतिकृतिरित्यर्थः । अस्ति वर्तते । किंभूता । असुरा दानवा नरा मानवास्तथा मरुतो देवास्तेषां पुंगवैः प्रधानैरिन्द्रादिभिरर्चनीया पूजयितुं योग्या पूजिता च । पुनर्भश्यतां वयं निपततां भूपीठे वातादिना न तु कराकर्षणादिना पर्णादीनां पल्लवपुष्पपत्रकलिकाफलशाखाछल्लिप्रमुखाणां चूर्णैः क्षोदैः कृत्वा भुवनतनुभृतां जगज्जनानां भूतवेताला देवविशेषा रक्षासि रात्रिंचरा मनुष्याः सिद्धराक्षसादिविद्या देवजातीया वा इति द्विधा यक्षा वटवासिनस्ते आद्याः प्रथमा येषां ते पिशाचप्रेतव्यन्तरयोगिनीशाकिन्यादयस्तेषामशेषाः समस्ता दोषा उपद्रवास्तान् या अपहरति निर्णाशयति । च पुनर्या रोगान् समस्तानप्यामयानपाकरोति । केव । सुधेव । यथा पीयूषं देवभोज्यं पीतं सन्निःशेषान् गदानपनयति ॥ श्रीवाचंयमपञ्चकोटिकलितः श्रीपुण्डरीको गणी चैत्र्यामत्र दिने महीमिव जयी सिद्धि मुदासाधयत् । यत्किचित्क्रियते जनैरिह नगे दानोपवासादिकं तत्स्यात्तेन दिनेऽत्र कोटिगुणितं दानं सुपात्रे यथा ॥१३४॥ श्रीभिर्ज्ञानदर्शनचारित्रलक्ष्मीभिर्वृता वाचंयमा महामुनयस्तेषां पञ्चसंख्याकाभिः को

Loading...

Page Navigation
1 ... 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980