Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८४६
काव्यमाला। माहात्म्यमेतम्य समग्रमेकैकस्यापि शृङ्गस्य कदापि वक्तुम् । प्रभुर्भवेत्कोऽपि तदाप्त एव तरीतुमब्धेरिव वारि पोतः ॥ १३७ ॥ एतस्य शत्रुजयस्य एकैकस्यापि शृङ्गस्य शिखरस्य समग्रं समस्तं माहात्म्यं महिमानं वक्तुं कथयितु यदि चेत्कदापि कस्मिन्नपि समये कोऽपि पुमान् प्रभुः समर्थो भवेत्तदा स आप्तः सर्वज्ञ एव नान्यं सर्वज्ञं विना अस्य महिमानं भाषितुं कोऽपि नालम् । क इव । पोत इव । यथा अब्धेर्महार्णवस्य वारि पानीयं यदि कदाचित्कोऽपि तरीतुमलं तदा । स पोतो यानपात्रमेव न तारकादिः ।।
तदत्र प्राप्यतेऽनल्पं यद्वस्तु कापि नाप्यते । मेरौ न सन्त्यदभ्राः किं दुःप्रापाः वर्द्धमा मरौ ॥ १३८ ॥ अत्र शत्रुजये तत्तत्प्रसिद्धमप्रसिद्धं वा निधिदर्शनकृतरजतकनककारिचित्रकमोहनव- . ल्लीप्रमुखानेकौषधीरसकूपिकावर्णरत्नाकरादिकमनल्पं बहु । पदे पदे इत्यर्थः । वस्तु प्राप्यते लभ्यते भाग्यवद्भिः । अथ वा अत्र गिरौ वालवृद्धैरपि सिद्धिरासाद्यते । य. दुक्तम्-'सर्वेषामपि शैलानामुन्नतो विमलाचल: । यदारोहेण लोकाग्रं प्राप्यते वालकैरपि ॥' इति पूर्वसूरिस्तवे । तत्किम् । यद्वस्तु अन्यत्रान्यस्मिन् स्थाने, महायासोऽपि क्वापि कुत्रापि नाप्यते न लभ्यते । युक्तोऽयमर्थः-ये खर्दुमाः कल्पवृक्षा मरौ मरुस्थल्यां दुःप्रापाः । यदुक्तम्-'पातुं वाञ्छति चातकस्य रुदतो नेत्राम्बु यत्राम्बुदाइछायामिच्छति निश्छदक्षितिरुहः प्रत्याशया धावताम् । अन्तYढ जलाशया श्रमजलं नेतुं नदी कासति प्राप्तास्तं मरुनीवृतं वयमितो दूरेण वाराणसीम् ॥' इति मरुमण्डललक्षणम् । तत्र ये दुर्लभास्ते कल्पशाखिनो मेरौ सुवर्णाचले अदभ्रा गणनातीताः किं न सन्ति न विद्यन्ते अपि त्वसंख्या आसते ॥
षष्ठैः सप्तभिरष्टमाष्टमयुतैर्यस्मिन्कृतैर्निर्जलै
स्तार्तीयीकतया मिते केिल भवे प्राप्नोति सिद्धिं सुधीः । यस्मिन्नार्षभिकारितां मणिमयीं मूर्ति जिनेन्दोर्नम
स्कुर्वन्स्वर्णगुहागतामपि भवेदेकावतारी भवे ॥ १३९ ॥ किलेति पूर्वाचार्यपरम्परया श्रूयते वृहदन्थेषु च दृश्यते । यस्मिन् शत्रुजये तृतीय एव तातीयीकः । 'तीयादीकण खार्थे वा वक्तव्यः' । तस्य भावस्तार्तीयीकता तया तार्तीयीकतया। यदुक्तम्-'तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सो निसर्गोज्ज्वलः' इति नैषधे । मिते प्रमाणीकृते भवे जन्मनि सुधीधीमान् सिद्धि मोक्ष प्राप्नोति । कैः । पष्टरुपवासद्वयमानैः 'छ?' इति लोकप्रसिद्धैः । किंभूतैः । सप्तभिः सप्तसंख्यांकः मार्तण्डतुरगप्रमाणः । पुनः किंभूतैः। अष्टमन अष्टमनाना उपोषणत्रिकेण 'अहम' संज्ञेन प्रसिद्धेन युतेः सहितः । पुनः किंभूतः ।
Loading... Page Navigation 1 ... 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980