Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१६ सर्गः] हीरसौभाग्यम् ।
८४७ कृतैर्विहितः । कीदृशैः कृतैः । निर्जलैः पानीयर हितैः चतुर्विधाहारप्रत्याख्यानरूपैः । अत्र ये निर्जलान् सप्तषष्टानष्टमं चाष्टमं कुर्वन्तीति ते तृतीये भवे मोक्ष यान्तीत्यर्थः । अपि पुनर्यस्मिन् शत्रुजये आर्षभिणा ऋषभस्यापत्यमार्षभिर्भरतचक्रवर्ती तेन कारिता वार्धकिना निर्मापितां जिनेन्दोः खतातस्य ऋषभदेवस्यैव मूर्ति प्रतिमां नमस्कुर्वन् प्रत्यक्षलक्ष्यीकृत्य प्रणमन् सन् भवे संसारे एक एव नापरोऽवतारो जन्म अस्यास्तीति एकावतारी भवेत्स्यात् । मूर्ति किंभूताम् । मणिमयीं रत्नखरूपाम् । पुनः किंभूताम् । स्वर्णगुहागताम् ऋषभशिखरात्पश्चिमप्रदेशे वर्णनाम्यां गुहायां कंदरायां गतां प्राप्ताम् । आगमिष्यन्मन्दकालवशाल्लोलुपलोककृताशातनाभयादिन्द्रवचसा सगरचक्रिणा खर्णगुहायां स्वयं गुप्तीकृत्य स्थापितामित्यर्थः ॥
अत्रानन्तजिना अनन्तमुनिभिः सिद्धा विशुद्धाशया ___ ध्यानैर्वह्निभिरिन्धनप्रकरवन्निर्दह्य कर्मव्रजम् । सिद्धक्षेत्रमतो निगद्यत इदं चेदीहते मानसं
सिद्धिं वस्तादेह स्वयं वसति सा सत्संगमाकारिणी ॥ १४० ॥ अत्र शत्रुजये शैले न विद्यतेऽन्तोऽवसानं येषां तादृशैर्मुनिभिः साधुभिः सार्धम. नन्ताः प्रान्तातीताः कालस्यानन्त्याजिनास्तीर्थकराः सिद्धाः मोक्ष प्राप्ताः । किंभूताः । विशुद्धो निर्मल आशयोऽध्यवसाय: परिणामो येषां ते । किं कृत्वा । निर्दह्य नितरां ज्वालयित्वा । कम् । कर्मणां ज्ञानावरणीय-दर्शनावरणीय-मोहनीय-अन्तराय-वेदनीयनाम-गोत्र-आयु:-प्रमुखानामनेकजातीयानां प्राचीनाचीर्णशुभाशुभपरिणतीनां व्रजं समूहम् । कैः । ध्यानैः धर्मशुक्ल प्रणिधानैः कृत्वा । किंवत् । इन्धनप्रकरवत् । यथा वह्नि. भिर्हताशनैः काष्ठकलापो निर्दह्यते । अतः अनन्तानन्तभेदभिन्ना नगरे गणपरिकलिततीर्थकृतां सिद्धिगमनकारणादिदमपि तीर्थ सिद्धक्षेत्रं निगद्यते कथ्यते । ततो भो भव्याः, चेद्यदि वो युष्माकं मानसं मनः सिद्धिं समीहते, तत्तर्हि सा सिद्धिः स्वयमात्मनैव इह शत्रुजये वसतिं वासं विधत्ते । किंभूता सा। सद्भिरुत्तमैः समं संगम संयोगमा सामस्त्येन काश्तीत्येवंशीला ॥ इति शत्रुजयादिमाहात्म्यवर्णनम् ॥ . .... इत्यद्वैतप्रभावं विमलशिखरिणो भाषमाणो विशिष्य
___ श्रीमत्प्राचीनसूरीश्वर इव भगवानङ्गभाजां समाजे । सिद्धक्षेत्रेऽवतस्थे कतिचन दिवसान्कि न सिद्धो भविष्णुः
खेन श्रीतीर्थभर्तुः पदपरिचरणानन्दसान्द्रो मुनीन्द्रः ॥१४१॥ मुनीन्द्रो हीरविजयसूरिः कतिचन कियत्संख्याकान् दिवसान् यावत्सिद्धक्षेत्रे श्रीश@जयशैलोपरि विमलगिरिम् । 'उत्तिनिलउ सित्तुंजो सिद्धखित्तपुंडरीउ' इति शत्रुजयकल्पेऽभिधानानि । अवतस्थे अवस्थितिं कृतवान् । वार्धकात्पुनः पुनश्चढितुमुत्तरीतुं
Loading... Page Navigation 1 ... 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980