Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१७ सर्गः] हीरसौभाग्यम् ।
८५१ असौ सूरिः पथि श्रीश@जयशैलसंबन्धिवर्तिमार्गे प्रसर्पन् प्रचलन् मुहुर्वारंवारं कण्ठपीठं गलकंदलं विभुज्य वक्रीकृत्य । 'गिरा विभुरि विभुज्य कण्ठम्' इति नैषधे । आलुलोके । अर्थाद्विमलाचलं विलोकयति स्म। क इव । पारीन्द्र इव । यथा केसरी अग्रे गच्छन् मुहुः पश्चात्कण्ठं वलयित्वा विलोकते । पुनरन्यार्थे असौ सूरिस्तत्रैवालोक्ये. ऽप्यद्वैततीर्थतया प्रख्यातं पूर्वव्यावर्णितं वा सिद्धधराधरं शत्रुजयादि दर्श दर्श पुनः पुनदृष्ट्वा दृष्ट्वा सौहित्यं तृप्तिम् । 'तृप्तिः सौहित्यमाघ्राणः' इति हैम्याम् । न उवाह न वहते स्म न प्राप । सरागं सरणरणकं च लोचनाभ्यां सादरमवलोकयन्नेव तृप्ति प्राप्नोति स्म ॥
षड्भिः काव्यैः क्रियापदेषु सत्खपि सूरेनिसविकल्पानामेकार्थनिष्ठतया कुलकमेवावधीयते
एतां धरित्री त्रिजगत्पवित्रीकौं सवित्रीमिव शर्मदात्रीम् ।
खजन्मभूमीमिव भूस्पृशो मे मोक्तुं मनो नोत्सहते कथंचित् ॥९॥ __एतां श्रीशत्रुजयसंबन्धिनी धरित्री पृथिवीं मोक्तुं विहातुं मे मम मनो मानसं कथंचित्केनापि प्रकारेण महता कष्टेन वा नोत्सहते नोत्साहं कुरुते न प्रगल्भते । नोद्यम निर्मातीत्यर्थः । 'उत्साहः प्रगल्भता । अभियोगोद्यमौ प्रौढिः' इति हैम्याम् । इमां भूमी मोक्तुं न शक्नोमीत्यर्थः । कामिव । खजन्मभूमीमिव । यथा भूस्पृशो मनुष्यस्य निजजन्मसंबन्धिनीमवनीं त्यक्तुं चेतो नोद्यच्छते । किंभूतां धरित्रीम् । त्रिजगतां तात्स्य्यात्तद्यपदेशात्रैलोक्यलोकानां पवित्रीकी पावनीकारिकाम् । पुनः किंभूताम् । सवित्री जननीमिव । शर्मणां निःशेषसुखानां दात्री दायिकाम् ॥ कदम्बलौहित्यकढङ्कतालध्वजादिकूटैः कटकैरिवैषः । सगर्वगन्धर्वगजेन्द्रगर्जेः श्रितोऽस्ति शत्रुजयभूधरेन्द्रः ॥ १० ॥ श्रीशत्रुजयनामा भूधराणां पर्वतानां भूपानामिन्द्रः खामी त्रिभुवनभवनप्रवर्तमानसमस्तप्रशस्तमहातीर्थाधिराजत्वाच्चक्रवर्तित्वाच्च अस्ति विद्यते । साक्षात्प्रकारेण दृश्यते इत्यर्थः । किंभूतः । सगर्वा अद्वैतगीतकलाभिः पवनातिपातिगतिवेगा. तिशयवशेन साहंकाराः गन्धर्वाः देवगायनाः । गन्धर्वजातिदेवविशेषाः वर्णमणिमण्डितशिखरोदारकंदरोदरनिषण्णाः खशशिमुखीसखा हाहादयः पारवासुरा यदुणान् गायन्तीत्यर्थः । तथा गन्धर्वा वन्यवाजिनश्च येषु शिखरेषु तथा गजेन्द्रा गन्धहस्तिनो भद्रादिजातिगजा वा तेषां गर्जा बंहितानि सजलजलदधीरगम्भीरध्वनयो येषु तादृशैः कदम्बनामा तथा लौहित्याहस्तथा कढङ्काख्यस्तथा तालध्वजाभिधानाः शैलास्ते आदौ प्रथमं येषां तादृशैरष्टोत्तरशतमितैः कूटैः शिखरैः श्रितः सेवितः । उत्प्रेक्ष्यते-कटकैः सैन्यैरिव शत्रुजयाभिधानः सार्वभौमोऽपि बलैः कलितो भवेत् । सैन्यैरपि साभिमानः तुरङ्गमगजगोंर्जितैः भूयते अथ वा कटकैरिवेत्यभिधेयम् ॥
Loading... Page Navigation 1 ... 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980