SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ ८४६ काव्यमाला। माहात्म्यमेतम्य समग्रमेकैकस्यापि शृङ्गस्य कदापि वक्तुम् । प्रभुर्भवेत्कोऽपि तदाप्त एव तरीतुमब्धेरिव वारि पोतः ॥ १३७ ॥ एतस्य शत्रुजयस्य एकैकस्यापि शृङ्गस्य शिखरस्य समग्रं समस्तं माहात्म्यं महिमानं वक्तुं कथयितु यदि चेत्कदापि कस्मिन्नपि समये कोऽपि पुमान् प्रभुः समर्थो भवेत्तदा स आप्तः सर्वज्ञ एव नान्यं सर्वज्ञं विना अस्य महिमानं भाषितुं कोऽपि नालम् । क इव । पोत इव । यथा अब्धेर्महार्णवस्य वारि पानीयं यदि कदाचित्कोऽपि तरीतुमलं तदा । स पोतो यानपात्रमेव न तारकादिः ।। तदत्र प्राप्यतेऽनल्पं यद्वस्तु कापि नाप्यते । मेरौ न सन्त्यदभ्राः किं दुःप्रापाः वर्द्धमा मरौ ॥ १३८ ॥ अत्र शत्रुजये तत्तत्प्रसिद्धमप्रसिद्धं वा निधिदर्शनकृतरजतकनककारिचित्रकमोहनव- . ल्लीप्रमुखानेकौषधीरसकूपिकावर्णरत्नाकरादिकमनल्पं बहु । पदे पदे इत्यर्थः । वस्तु प्राप्यते लभ्यते भाग्यवद्भिः । अथ वा अत्र गिरौ वालवृद्धैरपि सिद्धिरासाद्यते । य. दुक्तम्-'सर्वेषामपि शैलानामुन्नतो विमलाचल: । यदारोहेण लोकाग्रं प्राप्यते वालकैरपि ॥' इति पूर्वसूरिस्तवे । तत्किम् । यद्वस्तु अन्यत्रान्यस्मिन् स्थाने, महायासोऽपि क्वापि कुत्रापि नाप्यते न लभ्यते । युक्तोऽयमर्थः-ये खर्दुमाः कल्पवृक्षा मरौ मरुस्थल्यां दुःप्रापाः । यदुक्तम्-'पातुं वाञ्छति चातकस्य रुदतो नेत्राम्बु यत्राम्बुदाइछायामिच्छति निश्छदक्षितिरुहः प्रत्याशया धावताम् । अन्तYढ जलाशया श्रमजलं नेतुं नदी कासति प्राप्तास्तं मरुनीवृतं वयमितो दूरेण वाराणसीम् ॥' इति मरुमण्डललक्षणम् । तत्र ये दुर्लभास्ते कल्पशाखिनो मेरौ सुवर्णाचले अदभ्रा गणनातीताः किं न सन्ति न विद्यन्ते अपि त्वसंख्या आसते ॥ षष्ठैः सप्तभिरष्टमाष्टमयुतैर्यस्मिन्कृतैर्निर्जलै स्तार्तीयीकतया मिते केिल भवे प्राप्नोति सिद्धिं सुधीः । यस्मिन्नार्षभिकारितां मणिमयीं मूर्ति जिनेन्दोर्नम स्कुर्वन्स्वर्णगुहागतामपि भवेदेकावतारी भवे ॥ १३९ ॥ किलेति पूर्वाचार्यपरम्परया श्रूयते वृहदन्थेषु च दृश्यते । यस्मिन् शत्रुजये तृतीय एव तातीयीकः । 'तीयादीकण खार्थे वा वक्तव्यः' । तस्य भावस्तार्तीयीकता तया तार्तीयीकतया। यदुक्तम्-'तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सो निसर्गोज्ज्वलः' इति नैषधे । मिते प्रमाणीकृते भवे जन्मनि सुधीधीमान् सिद्धि मोक्ष प्राप्नोति । कैः । पष्टरुपवासद्वयमानैः 'छ?' इति लोकप्रसिद्धैः । किंभूतैः । सप्तभिः सप्तसंख्यांकः मार्तण्डतुरगप्रमाणः । पुनः किंभूतैः। अष्टमन अष्टमनाना उपोषणत्रिकेण 'अहम' संज्ञेन प्रसिद्धेन युतेः सहितः । पुनः किंभूतः ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy