Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१६ सर्गः] हीरसौभाग्यम् ।
८२९ खर्णानि पुष्पाणि जलस्थलजातानि कमलमालतीप्रमुखाणि तेषां व्रजाः समूहाः तेरव•यंत वर्धिता। क इव । जगद्गुरुरिव । यथा तीर्थनाथ: अनिभिर्भव्यजनैः सुरासुरनरैमौक्तिककलितरजतमहारजतमयसुमैः स्वाभाविककुसुमैश्च वय॑ते । किंभूतानाम् । सुमनसा पुष्पाणां देवानां च । 'प्रतिशाखं प्रतिपत्रं प्रतिफलं देवैरधिष्ठिता' इति शत्रुजयमाहात्म्ये। समूहैः श्रिता । जगद्गुरुरपि समवसरणे जानुप्रमाणपुष्पैश्चतुर्निकायनाकिनिकरैश्च से. वितः स्यात् । च पुनर्या संघभर्तुः संघपतेः शिरसि मस्तके पयसां क्षीरवृक्षत्वात्दीराणां भरैर्धाराभिर्ववर्ष वृष्टिं कृतवती । केव । धनागमोन्नमदमन्दकादम्बिनीव । यथा घनानां मेघानामागमे प्रावट्समये। 'वर्षास्तपात्ययः प्रावटमेधात्कालागमौ क्षः' इति हैम्याम् । उन्नमन्ती जलभरैर्नम्रीभवन्ती तथा अमन्दा मिलददभ्राधिकाभिर्बहला जायमाना कादम्बिनी मेघमाला गिरेः पर्वतस्य शिरसि. शिखरे पानीयानां व्रजैर्वर्षति ॥
असावपि किमक्षयाजनि न सिद्धशैलाश्रया
दनन्तयतिनः शिवश्रियमवापुरस्यास्तले । युगादिजिनपादुका किमधिदेवतास्या मरु
द्गवीव विहितेहिता श्रियमुवाह राजादनी ॥९७ ॥ मन्त्रतन्त्रयन्त्रविद्यानां विविधाः सिद्धयो यस्य स सिद्ध उच्यते । तादृशश्वासौ शैलश्च शैलनामा कश्चित्सिद्धपुरुषः शत्रुजयपर्वतश्च तस्याश्रयो नित्याङ्कस्थायुकत्वेन संश्रयस्तस्मात्कारणादसावपि राजादन्यपि । उत्प्रेक्ष्यते-अक्षया सर्वदैव विद्यमानत्वाद्वा क्षयरहिता किमजनि जातेव । पुनरस्या राजादन्यास्तले मूलसंनिधौ भूमिभागे अनन्ता अन्तातीता यतिनः साधवः । मत्वर्थीय इन्प्रत्ययः । 'ब्रह्मशर्मभरचारुयतीव' इति नै. •षधे । शिवं मोक्षमवापुर्लेभिरे । पुनरस्यास्तले अधोभूमिभागे युगादिजिनपादुका ऋषभदेवपादद्वन्द्वप्रतिमा आस्ते । उत्प्रेक्ष्यते-अस्या राजादन्या अधिदेवता किमधिष्ठात्री देवीव । पुनर्या विहितं निष्पादितम्। पूरितमित्यर्थः। ऐहिकमिहलोकसंबन्धि पुत्रकलबर्वभवादिकमामुष्मिकं परलोकसंबन्धि खर्गापवर्गादिमभीहितं यया तादृशीव वर्तते । केव। • मरुद्गवीव । यथा कामधेनुः कृतजनाभिलषिता भवति तादृशी सा राजादनी शोमामु. वाह वहते स्म ॥
विहारमिव संमदाद्रतिवसुंधरावासवः
प्रदक्षिणयति स्म तत्प्रथमतीर्थकृत्पादुकाम् । जिनाधिपमिवाध्वनि द्रुमपरम्परा तं तदा
ननाम किमु भक्तितः फलभराच्च राजादनी ॥९८ ॥ व्रतिवसुंधरावासवो मुनीनां मध्ये मेदिनीन्द्रो राजा हीरसूरिविहारं जिनप्रासादमिव सा चासो प्रथमतीर्थकृतो नाभेयदेवस्य पादुका च तत्पादप्रतिकृति प्रदक्षिणयति स्म
Loading... Page Navigation 1 ... 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980