Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१६ सर्गः] . हीरसौभाग्यम् ।
८३१ लम् । कमिव । भक्तमिव । यथा सेवासक्तः पुमान् खामिपुरस्तानात्यासन्ने नातिदूरे तिष्ठति ॥
प्रणम्य जननी जिनेशितुरिभांसमासेदुषीं ___स गर्भभवने पुनः किमु न देवयुक्छन्दके । जिनं खयमिव स्थितं विकचनेत्रपत्रैः पिब
नवाङ्मनसगोचरां मुदमविन्दत श्रीगुरुः ॥ १०१ ॥ स हीरविजयसूरिरिति नाम्ना प्रसिद्धः श्रिया गणभृलक्ष्म्या युक्तो गुरुस्तत्त्वज्ञः जैनश्राद्धानां धर्मोपदेष्टा जिनं श्रीऋषभतीर्थकरं विकचैर्विनिदैनॆत्रपत्रैः । पूज्यत्वाद्बहुत्वम् । नयनकमलदलै: पिबन् सादरमवलोकयन् सन् अवाङ्मनसयोर्न वचनचेतसोर्गोचरं विषयातीतम्। वाचा वक्तुं न शक्यते चेतसा च ज्ञातुं न पार्यते इत्यर्थः । तादृशी मुदमानन्दमविन्दत प्राप्नोति स्म । किंभूतं जिनम् । स्थितं स्थितिं कृतवन्तम् । उत्प्रेक्ष्यतेखयमात्मनैव मोक्षादागत्यात्र तस्थिवांसमिव । क्व स्थितम् । गर्भभवने भवनस्य गर्भो गर्भभवनः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति सूत्रेण भवनस्य परत्वम् । तस्मिन् गर्भागारे। उत्प्रेक्ष्यते-देवेत्यादिपदेन युनक्ति योगं प्राप्नोति संबन्धं लभते इति देवयुक् तादृशश्छन्दकः । खार्थे कः । एतावता देवच्छन्दकस्तस्मिन्निव । प्रागपि समवसरणे मध्ये प्राकारान्तर्दवच्छन्दक आसीत्, तत्र च मुखं तिष्ठन्नासमानः शयान आसीत्तद्वत । किं कृत्वा मुदमविन्दत। जिनेशितुः श्रीवृषभध्वजस्य जननी मातरं प्रणम्य मरुदेवीं प्रणामविषयीकृत्य । किं चक्रुषी। इभस्य गजराजस्य अंसं स्कन्धमासेदुषीमाश्रितवतीम् ।आरूढामित्यर्थः । यदुक्तं स्थानाङ्गे चतुर्थस्थानकचतुरन्तक्रियाधिकारे–'मरुदेवा हि स्थावर
त्वेऽपि क्षीणप्रायकर्मत्वेनाल्पकर्मा अविद्यमानमानतपोवेदना च सिद्धा गजवराहरूढाया .: एवायु:समाप्तौ सिद्धत्वात् ।' इति ॥
जिनानननिशीथिनीमणिनिरीक्षणप्रोल्लस
दन्तरमुदम्बुधिस्फुरदभङ्गभङ्गैरिव । स गौतमगणीन्द्रवच्चरममादिमं श्रीजिनं
सुधामधुरिमाङ्कितैरभिनवैः स्तवैरस्तवीत् ॥ १०२॥ . स सूरिरादिमं प्रथमं श्रीजिनमृषभं सुधावत् पीयूषैरिव मधुरिम्णा माधुर्येण अङ्कितैः कलितैस्तथा अभिनवैर्नवीनैः स्वयं विहितैः स्तवैः स्तोत्रैः अस्तवीत् तुष्टुवे । 'टुञ् स्तुतौ' धातुरुभयपदी । किंवत् । गौतमवद्गणीन्द्रवत् । यथा गौतमनामा गणिनां साङ्गे प्रवचने अधीतानां मध्ये इन्द्रो गणधरश्वरमं श्रीजिनं महावीरं भगवन्तम् अथ वा शत्रुजये यात्रार्थ समेतो जगच्चिन्तामणि: इति नमस्कारो नाभिनरिन्दमहार इति स्तवनमित्यादि प्रघोषान् स्तवैश्व स्तौति स्म । अधः स्तवैः । उत्प्रेक्ष्यते-जिनस्यादिदेवस्य आननं मुखं
Loading... Page Navigation 1 ... 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980