Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
अवीज्यत पुनर्जनः वचन तालवृन्तैरिव
प्रसारिझरसीकराकलितलोलरम्भादलैः ॥ ३७॥ क्वचन कुत्रापि गिरिमेखलायां भूरुहैः सच्छायतरुभिः कर्तृभिः निरुद्धाः पिहिता आच्छादिता रवे नुमालिनो रश्मयः किरणा यैस्तादृशैइछदैः खपर्णैः साधनैः कृत्वा प्रभोः सूरीन्द्रस्य शिरसि मस्तके छायिका भास्करातपावृतयः 'छाहडा' इति जनप्र.. सिद्धाः विदधिरे कृताः । करिव । सहचरैरिव । यथा सेवकलोकैः प्रभोः खखामिनः शिरसि खांशुकैः खकीयवसनैः कृत्वा छायिकाः क्रियन्ते । पुनः क्वचन कुत्रापि स्थाने प्रसारिभिर्विस्तरणशीलैः झराणां शिखरान्तरनिःसरत्पयःप्रवाहाणां सीकरैर्वा तास्ता. वारिबिन्दुभिः कलितैर्मिश्रीभूतैस्तथा लोलैः पवनान्दोलनवपलीभूतै रम्भाणां कदलीद्रु. माणां दलैः पृथुलपर्णैः कृत्वा जनः अवीज्यत। अर्थागिरिणैव । कथम् । पुनर्वार वारम् । । कैरिव । तालवृन्तैरिव । यथा व्यजनैवींज्यते ॥
विदग्धविहगा जयारवमुदीरयन्त्यध्वनि
स्तुतिव्रतजना इवान्तरभिमातिभेत्तुः प्रभोः ।, .. कचिन्निचितमारुतोपचितकीचकानां क्वणै- गुरोर्गुणगणः पुनगिरिसुरैरिवोद्गीयते ॥ ३८ ॥ क्वचित्वापि प्रदेशे विदग्धा: कौतुकक्रीडाकृते अध्याप्य पश्चात् .श्रीभूतमहेभ्यैः पञ्जरेभ्यो निजेच्छया गमनाय विमुक्ताः । तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन्' इत्यपि नैषधादौ दर्शनादिदमपि युक्तिमदेवेति । तथा श्रावकसंगत्या श्राद्धवं च प्रपन्नाः । अत एव तीर्थाधिराज खतिर्यकृतपयोहाय सेवमानाः पण्डिता विहगाः शुकसारिकादयः पक्षिणः अध्वनि शत्रुजयाचलारोहणमार्गे प्रभोः सूरीन्दोर्जयारवं जयजयेति शब्दमुदीरयन्ति कथयन्ति । किंभूतस्य प्रभोः । अन्तर्मध्ये खात्मनि वर्तमानानामभिमातीनां रागद्वेषकषायादिविद्विषां भेत्तुर्हन्तुः । के इव । स्तुतिव्रतजना इव । यथा खामी प्रमुखाणां पूर्वपुरुषकर्तव्यादिषु प्रवर्तमाननृपादिमानां वैरिजयधर्मकार्यदानप्रमुखे विधेये स्तवने व्रतं नियमो येषां तादृशा जना बन्दिलोका वैरिविजेतुः खामिनो मङ्गलपाठकाः जयजयारवमुदीरयन्ति । पुनः क्वचिद्भमिभागे निचितैरन्तःप्रविष्टत्वानिभृतैर्निर्बलीभूतैः अथ वा निभृतं परिपूर्ण यथा स्यात्तथा मारुतैः पवनैरुपचिताः पुष्टाः कृताः । समस्तावयवेषु पूरिता इत्यर्थः । ये कीचकाः सकीचकाः सच्छिद्रवंशाः। 'स कीचकैर्मास्तपूर्णरन्धैः' इति रघुवंशे । तेषां क्वणः शब्दैः कृत्वा । उत्प्रेक्ष्यते-गिरिसुरैः श्रीशत्रुजयाचलाधिष्ठायकदेवैः कपर्दिचक्रेश्वरीगोमुखप्रमुखैर्गुरोहीरसूरेर्गुणानां श. मदमसंयमादीनां गणः समूह उद्गीयते उत्प्राबल्येन गानविषयीक्रियते इव ॥
Loading... Page Navigation 1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980