SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अवीज्यत पुनर्जनः वचन तालवृन्तैरिव प्रसारिझरसीकराकलितलोलरम्भादलैः ॥ ३७॥ क्वचन कुत्रापि गिरिमेखलायां भूरुहैः सच्छायतरुभिः कर्तृभिः निरुद्धाः पिहिता आच्छादिता रवे नुमालिनो रश्मयः किरणा यैस्तादृशैइछदैः खपर्णैः साधनैः कृत्वा प्रभोः सूरीन्द्रस्य शिरसि मस्तके छायिका भास्करातपावृतयः 'छाहडा' इति जनप्र.. सिद्धाः विदधिरे कृताः । करिव । सहचरैरिव । यथा सेवकलोकैः प्रभोः खखामिनः शिरसि खांशुकैः खकीयवसनैः कृत्वा छायिकाः क्रियन्ते । पुनः क्वचन कुत्रापि स्थाने प्रसारिभिर्विस्तरणशीलैः झराणां शिखरान्तरनिःसरत्पयःप्रवाहाणां सीकरैर्वा तास्ता. वारिबिन्दुभिः कलितैर्मिश्रीभूतैस्तथा लोलैः पवनान्दोलनवपलीभूतै रम्भाणां कदलीद्रु. माणां दलैः पृथुलपर्णैः कृत्वा जनः अवीज्यत। अर्थागिरिणैव । कथम् । पुनर्वार वारम् । । कैरिव । तालवृन्तैरिव । यथा व्यजनैवींज्यते ॥ विदग्धविहगा जयारवमुदीरयन्त्यध्वनि स्तुतिव्रतजना इवान्तरभिमातिभेत्तुः प्रभोः ।, .. कचिन्निचितमारुतोपचितकीचकानां क्वणै- गुरोर्गुणगणः पुनगिरिसुरैरिवोद्गीयते ॥ ३८ ॥ क्वचित्वापि प्रदेशे विदग्धा: कौतुकक्रीडाकृते अध्याप्य पश्चात् .श्रीभूतमहेभ्यैः पञ्जरेभ्यो निजेच्छया गमनाय विमुक्ताः । तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन्' इत्यपि नैषधादौ दर्शनादिदमपि युक्तिमदेवेति । तथा श्रावकसंगत्या श्राद्धवं च प्रपन्नाः । अत एव तीर्थाधिराज खतिर्यकृतपयोहाय सेवमानाः पण्डिता विहगाः शुकसारिकादयः पक्षिणः अध्वनि शत्रुजयाचलारोहणमार्गे प्रभोः सूरीन्दोर्जयारवं जयजयेति शब्दमुदीरयन्ति कथयन्ति । किंभूतस्य प्रभोः । अन्तर्मध्ये खात्मनि वर्तमानानामभिमातीनां रागद्वेषकषायादिविद्विषां भेत्तुर्हन्तुः । के इव । स्तुतिव्रतजना इव । यथा खामी प्रमुखाणां पूर्वपुरुषकर्तव्यादिषु प्रवर्तमाननृपादिमानां वैरिजयधर्मकार्यदानप्रमुखे विधेये स्तवने व्रतं नियमो येषां तादृशा जना बन्दिलोका वैरिविजेतुः खामिनो मङ्गलपाठकाः जयजयारवमुदीरयन्ति । पुनः क्वचिद्भमिभागे निचितैरन्तःप्रविष्टत्वानिभृतैर्निर्बलीभूतैः अथ वा निभृतं परिपूर्ण यथा स्यात्तथा मारुतैः पवनैरुपचिताः पुष्टाः कृताः । समस्तावयवेषु पूरिता इत्यर्थः । ये कीचकाः सकीचकाः सच्छिद्रवंशाः। 'स कीचकैर्मास्तपूर्णरन्धैः' इति रघुवंशे । तेषां क्वणः शब्दैः कृत्वा । उत्प्रेक्ष्यते-गिरिसुरैः श्रीशत्रुजयाचलाधिष्ठायकदेवैः कपर्दिचक्रेश्वरीगोमुखप्रमुखैर्गुरोहीरसूरेर्गुणानां श. मदमसंयमादीनां गणः समूह उद्गीयते उत्प्राबल्येन गानविषयीक्रियते इव ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy